पृष्ठसम्भाषणम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/६३

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिस्रोतः तः

यद्विषयं ज्ञानं मोक्षसाधनं तन्निस्र्वयोद्देशेन।अतः षोङशकलपुरुषनिरुणवसितेपि श्रातुरुद्दिष्ट्निस्र्वयसम्पतये निरुपिंतषोङशकलपुरुषविलक्षणतया मोक्षसाधनभूतवेदनषिषयं बस्तु निरुपयितुनुपरि आचार्यः प्रवर्तत इति भावः।

  स हष्टान्त इति । यथेत्युप्कमे थुतस्यापि तन्रानन्वयात् कममेदेन इह् योजना कार्येत्यसिसन्धिः।  
 
 अरा इव रथनाभॉ कला यस्मिन् प्र्तिष्टिताः। तं वेधं पुरुषं वेद यथा मा वो म्रुत्युः परिव्यथा इति ॥६॥ 
  अरा इवेति । यस्मिन् प्र्तिष्टिताः यदात्मिकाः,यदुपादाना इत्यर्थः । शिष्टं स्पष्टम् ।यथावत तमेव पुरुषं मुमुक्षुवेघमवगच्च्त । ब्र्ह्मज्ञानस्य फलमाह् मा वो मृत्युरिति । वः ब्रह्मज्ञानां युष्माकं परितो व्यथाः मृत्युर्मा कार्षीदित्यर्थः ॥ ६ ॥ 

यधेत्यस्य प्रसिदमुपमानार्थ अन्रानपेक्षितत्वादुपेक्ष्य उप्युक्तमर्थान्तरमाह्न्-यथाविदिनि।वेघेमित्येतत् विघेयविरोपमित्यमिन्रेय व्याचटे-मुमुक्षुवेघमवगच्चतेति । वितेत्यर्ये व्यत्ययेन वेदेति रुपमिति भावः । सा व इत्यनेन हि बहूनामन्र सम्घोध्यत्वं प्रतीयते । कार्षीदिति । अध्याह्रुतमिदम् ।

  अन्रेदं बोध्याम् । स यथेमा नघ इत्यागदिः पूर्वः खण्डः कुत्सः जीवपरतयापि शक्न्रो   यीजयितुम् । तथा ही । कः षोडशकलः पुरुष ति प्र्ष्टुरयमाशयः । यघबं जोन्रात्मा,तहिं खामाविकात् षोडशकलत्वात् अस्य कदापि मोक्षो न भविष्यतीति । तं उपावर्तयितुमिच्चन् आचार्यः स यथा नघ इत्यादि वक्तुमुपक्रमते । अस्तं गच्चन्ति खरुपं जहनि ;  मोकुमॉगोपकरणतां त्यजन्ति। अत्यन्तनिव्रूततत्सम्वन्वा भवनतीति यावत् । कदा ? पुरुषं प्राप्य । तेजः परस्यां देवतायामित्युकरोत्या चरमशरीरब्रिष्क्रामति जीवे तेन तह परमात्मानि सन्पन्नाखाखित्यर्थः । ततः परं हि तातां तज्जोवोपकरणता नास्ति । परमात्मना एकीभूतास्तच्चरीरतया केवलं वर्तन्त इति । एवं सति जीवः कथं भवतीति चेदाह्-स एष इति । सः पूर्य षोडशकलः स्थितः, एषः अघ परमात्मलीनसर्वकलः जीवः, अकलः कलासम्बन्वरहितः, अत एव अम्रूतः पुनः संसारग्घरहितः भवति । तथाच षोडशकलत्वान्मुक्तिर्मवत्येव जीवस्येति भावः । नन्चीद्रुश्या दशायाः सम्यत्यर्य किं कर्तव्यामित्यन्र लोकेन समाधानं वक्तुमिच्चन् तमरुक्षिपति-तदेष इति । परिद्रुष्टुः परिदर्शनसाधनभूताः कलाः यन्र अन्ततो लीना सवन्ति सपरमपुरुषुः वघः उपास्यः । उपासनेन प्रीतः सः इमां दशां जीवं प्रापयिध्यति । तस्मात् तस्योपस्तिं कुरुत । कलाः सर्षा निकत्सर्यन्ति । संसारव्यथा पुनर्न भविष्यतीति । 
    मूले परिव्यथा इति । अयमितिशब्दः प्रतिवचनसमाप्त्सर्थः ।