सामग्री पर जाएँ

पृष्ठसम्भाषणम्:चम्पूभारतम्.pdf/१६२

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिस्रोतः तः

अथोपकार्यामघितिष्ट्तोऽस्य सदशनायानिश्मापतद्बि । अशेषपौरैरतिबाल्यमित्रैरशेषि किचिन्त्र्प त्या रजन्या ॥ ३१ ॥ धर्मजन्मा तत कर्म निर्मायाहर्मुखोचितम् । सभा स भासुरा पौरैर्भ्रुपौश्रेवापाक्षवेदिमि ॥ तत्र चित्रीयमाणेष्वनल्पचतुरिमजल्पाकेषु सभशिल्पेषु घ्श्

परिकल्पयत प्रज्ना‌घ्श् निकषा मूर्ते र्तृतीयगुण इव् दिविषघ्षभ-प्रचारात्यर्थ । मघवा इन्द्र आदि येषा ते देवा इन्द्रभ्यादय तेषा मम भावस्य खीयत्वस्य गोचरा विषया ककुभ दिश पुनविभेजु । इयमे^न्द्री इय माग्नेयी इत्यादिना विभागमकुर्वन्नल्यर्थ । पूर्व तमोभिस्तासामेकीभूतत्वादिति भाव । म्जुभाषिणी ॥३०॥

धर्मजन्मेति। तत प्रभते बर्मात् यमात् जन्म यस्य स युधिष्टिर अहर्मुखे प्रात् उचित कर्तव्य क्रर्म् स्त्रानसघ्यावन्दनादि निर्माय कुत्वा पौरै अक्षवेदिभि घूतविध्यागकुशलै भूपै राजभिस्च। भासुरा समा धूतशाला आप प्राप्त वान् । पौरभूपैरक्षवेदिभिस्चेति वा योजना । 'अक्षदेविभि' इति पाठे अक्षैपाशकै दिव्यन्ति किडन्तित्यक्षदेविभिरित्युकैव् योजना यतु ' चापाक्षदिक्षिभि' इति पाठे ' आऋत्या चापरूपाक्षमालाविसहारिभि' इति नृसिहव्याख्यानम्, प्रकृतासगते ततस्यैवाशास्य्म् ॥३२॥