पृष्ठम्:चम्पूभारतम्.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
चम्पूभारते


अथोपकार्यामघितिष्ठतोऽस्य सदर्शनायानिश्मापतद्बि ।
अशेषपौरैरतिबा[१]ल्यमित्रैरशेषि किचित्र्न तया रजन्या ॥ ३१ ॥
 धर्मजन्मा तत कर्म निर्मायाहर्मुखोचितम् ।
 सभा स भासुरा पौरैर्भूपै[२]श्वापाक्षवेदिमि ॥ ३२ ॥

 तत्र चित्रीयमाणेष्वनल्पचतु[३]रिमजल्पाकेषु सभशिल्पेषु घ्श् परिकल्पयत प्रजा[४]हश निकषा मूर्ते [५]तृतीयगुण इव दिविषघ्षभ-


प्रचारायेत्यर्थ । मघवा इन्द्र आदि येषा ते देवा इन्द्रग्न्यादय तेषा मम भावस्य खीयत्वस्य गोचरा विषया ककुभ दिश पुनविभेजु । इयमैन्द्री इय माग्नेयी इत्यादिना विभागमकुर्वन्निल्यर्थ । पूर्व तमोभिस्तासामेकीभूतत्वादिति भाव । मञ्जुभाषिणी ॥ ३० ॥

 अथेति । अथ् चन्द्रोदयानन्तरम् । उपकायामघितिश्ह्ठत वर्तमानस्येत्यर्थ । 'अधिशीङ्स्थासा कर्म ' इति दूतीया । अस्य घर्मराजस्य सदर्शनाय अनिश अविरत यथा आपतभ्दि आगच्छभ्दि अत्यन्त बाल्य्मित्रै सखिभि अशेष पौरैरेव किचित् कैक्ष्चित् । कतिभिरिति यावत् । अशेषि शिष्टम् । तया रजन्य राञ्या नाशेषि । तेषा बहुत्वादस्याक्ष्च परिमितत्वादिति भाव । किचिदिति र्इषदपीत्यर्थ । रात्रावपि योज्यम् । उभयत्र 'अव्ययादापूसुप ' इति तृतीयाया लुक् । अत्रोभययत्र प्राप्तस्य शेषीभवनस्य पौरमात्रे नियम नात्परिसख्यालकार

 धर्मजन्मेति । तत प्रभाते धमाते यमात् जन्म यस्य स युधिष्टिर अहर्मुखे प्रात् उचित कर्तव्य क्रर्म स्त्रानसघ्यावन्दनादि निर्माय कुत्वा पौरै अक्षवेदिभि घूतविध्यागकुशलै भूपै राजभिक्ष्च। भासुरा समा धूतशाला आप प्राप्त वान् । पौरैर्भूपैरक्षवेदिभिक्ष्चेति वा योजना । 'अक्षदेविभि' इति पाठे अक्षैपाशकै दीव्यन्ति क्त्रीडन्तीत्यक्षदेविभिरित्युक्त्तैव योजना यत्तु ' चापाक्षदीक्षिभि' इति पाठे ' आऋत्या चापरूपाक्षमालाविहारिभि' इति नृसिहव्याख्यानम्, प्रकृतासगते तत्तस्यैवाशास्यम् ॥३२॥

 तत्रेति । तत्र सभाया अनल्पाना मह्ता चतुरिम्णा जल्पाकेषु प्रख्यापकेषु। तन्निधानेष्वित्ति यावत् । 'स्याज्जल्पकस्तु वाचाल' इत्यमर । अत एव चित्रीयमाणेषु आश्चर्यकरेषु। 'नमो वरिवश्चित्रड क्यच्' इति क्यजन्ताल्ल् ट शानच् । 'क्यचि च ' इतीत्वम् । सभाया आस्थानमण्डपस्य शिम्पेषु निर्माणविशिषेषु ध्श परिकल्पयत प्रसारयत । तानि तानि शिल्पचातुर्याणि पश्यत इत्यर्थ। प्रञाघ्श निकषा धूतराष्ट्रस्य समीपे । 'अभित परित-' इत्यादिना द्वितीया । मूर्ते शरीरधारिणि तृतीये गुणे तमसीव् स्थित इत्युतत्रेक्षा । दिविषघ्षमस्य इन्द्रस्य या नीलघ्षद् नीलरन्नानि तन्मये आसने पीठे निषीदत उपविशत । अमुष्य


  1. 'बाल्' इति पाठ
  2. ' भूय प्रापाक्षदेविभि' इति पाठ
  3. 'चारिम्' इति पाठ
  4. 'इश्' इति पाठ
  5. 'गुण इव तृतीये ' इति पाठ