पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घपर्व ] बध्योऽभविष्यत्स मैमसेनिर्घटोत्कचः ॥ २५ न निहतः पूर्वमेप युष्मत्प्रियेप्सया | नामणद्वेपी यज्ञद्वेषी च राक्षसः ॥ २६ लोप्ता पापात्मा तस्मादेप निपातितः । ता चाप्युपायेन शक्रदत्ता मयानघ ॥ २७ 'धर्मस्य लोसारो चप्यास्ते मम पाण्डव स्थापनार्थं हि प्रतिज्ञेपा ममाव्यया ॥ २८ सत्यं दमः शौचं धर्मो हीः श्रीर्धृतिः क्षमा । तत्र रमे नित्यमहं सत्येन ते ग्रुपे ॥ २९ पावेद d} Dna Das 8 { Gsm1951ng ) पातित घा} Dr कर्णेन दि( Dr om )निपावित 3 Drom 25 ( ef -13 Ds महाधे ) Dis इति श्रीमहाभारते द्रोणपर्वणि पदपञ्चाशदधिकशततमोऽध्याय || १५६ ॥ 1 23 ) महाइवे is his क्या कर्ण कथंचन 1B4 मैं ( for स) द्रोणपर्व ---> Dns एद G1 M1 तया मृधे 20 Ja on 26 ( ef. v 133) गची ( for मया न ) डप | Da resës 26°- 25t on WAFg TG24 GLन { for नि ) -1 ) 6t Sa Ka Diroछिया (for या ) 27 Drom. ghalf of } 293 De reada 27na Ists 350 trg ) Dos पापा महता (आडोसा) व पा] Do न धर्मगोता पा ¹) Das Mag; Drs qu(for qm) −") KI.D111 जसिया | Dr *16 ₹ ( tur 1) Da सा ( for ) D1 [स]म्युपामेन | 25 Ds reads 25l on usrg for lar b) T 01-4 धर्मवि (lor धर्मस) Disोसारो (lor तोहारो ->Dr राय (for — D+ om 25 - Es धर्म स्थापनां 1users पायाय (IDh मेव) - 6 11 प्रतिस1 D1 जे (for 'लैया) माता 41sing] [भयो ध्याय) is Da In [7.15633 न विषादस्त्वया कार्यः कर्ण वैकर्तनं प्रति । उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि || ३० सुयोधनं चापि रणे हनिष्यति वृकोदरः । तस्य चापि वधोपायं चक्ष्यामि तव पाण्डर ॥ ३१ वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति । विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ३२ लब्धलक्ष्या हि कौरव्या निघमन्ति चमूं तव । दहत्येप च वः सैन्यं द्रोणाः प्रहरतां वरः || ३३ माग्यवा 23 hपम (for दम ) -*) Oh Mh ressy ही and श्री Ds for धीर) मि (for प्रति ) रान ) Dnu Ta ( for रमे) ( for ाइ ) -*} & Da D1 1 8 यत्र (For भवन् Ih भवन्, Gs बमे 13 यत्र तत्र न मे द्वेष - 4 ) Ds सखे Dna Ds 'प Ma केशदे (ic) (for ते दापे ) D1112 सह सताभव स ( Dna ब मप्रमादस् 30 ") 81 ग़ा (for न) Dns Dss {for न विषादय) - *] Ds उपदेष्यामि ( for 'क्ष्यामि ) Bs शपायेन ( for *ग से ) d} Des से DT G1 Mse (for १ ) Is Ds प्रहरि ( Ds"नि व्यस 1 विपछि (for प्रसहि ) 31 ) Ba De1 दुर्योधन (1or सुयो ) -³) Da यधिव्यति (for हमि ) - } 1 Bas TG24 transp मपि and Prवस्य चापविधापाय (110) - Dna यह सब पांडय Dविजये (Do से } रात्र पांडव 32 De Dal Dar सुमालुम् (for तुमु छ) 61 चैप3 Ra (for ) 11 वर्धते तुमल पाये ) Daa Duहि ( for Doया (for पानि) 4K (Kng) Di समंत (for दिक्षो दू) 33 ) Ks Dev Uni Da4S (hmi) प (1) Dris क्या) - hath प्रति (for ne ) ibs Dev The 331for ) IDr वर (for च द ) Dat Dr.411 संपर (1or प से) [609 ] 8248 718 KTME 1