पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६८, म १७ ] दशम मण्डलम् ए॒वा प्ल॒तेः सू॒नुर॑वीनृ॒धो विश्व॑ आदित्या अदिते मनी॒ीपी । ईशा॒नासो नरो॒ अम॑ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥ १७ ॥ ए॒न । प्ते । सुनु । अनी॑वृ॑ध॒त् । । । आ॒दि॒त्या । अ॒दि॒ते॒ । म॒नीषी । ईशा॒नास॑ । नर॑ । अम॑र्त्येन । अस्ता॑नि । जन॑ । दि॒व्य । गये॑न ॥ १७ ॥ उद्गीथ० पूर्वद् ( ऋ १०,६३,१७ ) योज्या ॥ १७ ॥ 'इति अष्टमाष्टके द्वितीयाध्याये सष्टमो वर्ग ' # [ ६५] विसुकर्णो वासुक्र ऋषि । विश्वे देवा देवता जगती छन्द्र, पञ्चदशी त्रिष्टुप् अ॒ग्निरिन्द्र॒ो वरु॑णो मि॒नो अ॑र्य॒मा व॒ायुः पूषा सर॑स्ती स॒जोप॑सः । आ॒दि॒स्या निष्णु॑र्म॒रुत॒ स्व॑र्बृहत् सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पति॑ ॥ १ ॥ अ॒ग्नि । इन्द्र॑ । वरु॑ण । मि॒त्र | अर्य॒मा । वा॒यु | पू॒पा | सर॑स्वती । स॒ऽजोप॑स । आ॒दि॒त्या । निष्णुः॑ । म॒रुत॑ । स॑ । बृहत् | सोम॑ । रु॒द्र । अदिति । ब्रह्म॑ण । पति ॥१॥ उद्गीथ० उत्तरे द्वे मूके 'अग्निरिन्द्र', 'देवान् हुवे' इत्येते पञ्चदशर्चके वैश्वदेवे वासुमो वसुकर्णो ददर्श | ऋज्वर्येयमृ देवतानामनिर्देशार्थत्वात् । सनोयस समानप्रोतय समानसेवा वा । व. बृहत् चौ महतीत्यर्थ । सोम अन चन्द्रमा ॥ १ ॥ चौबृद्धती वेङ्कट० वसुकर्णो वासुत्र । अग्न्यादय सत्ता सोमादयत्र अन्तरिक्षम् आापूरयन्तीति ॥ १ ॥ आदिया विष्णु महत ३५४३ इ॒न्द्रा॒ानी धृ॑न॒हत्ये॑षु॒ मत्प॑ती मि॒धो ह॑न्वा॒ाना त॒न्वा॒ा समो॑सा । अ॒न्तरि॑तं॒ मया प॑प्र॒रोज॑सा॒ सोमो॑ घृ॒त॒श्रीम॑हि॒मान॑म॒रय॑न् ॥ २ ॥ इ॒न्द्रा॒ाग्नी इति॑ । वृ॒त्र॒ऽहत्ये॑षु । सत्प॑ती॒ इति॒ सत्प॑ती मि॒ध | हि॒न्वा॒ना । त॒न्वा॑ | समऽऔक्मा । अ॒न्तरि॑क्षम । महि॑ । आ । ए॒ | ओज॑सा | सोम॑ । घृ॒न॒ऽश्री । म॒हि॒मान॑म् | ई॒रय॑न् ॥ २ ॥ भूको ऋ०४४३ उद्गीय इन्दामी सपती सर्वा पातारी मइयेषु वृहननेषुशनुवधेषु निमित्तभूतेषु नियः परस्परेश सहिती हिन्वाना शत्रुवधाय गच्छन्ती तन्वा पारीण स्वयमेवेत्यर्थ समोरगा महतनिवासी भनन्तरितवृधिम्यन्त रक्षस्थानी । सोमध घृतभी उदमी उदकमेयनो या ४ व मूको ५ यो 11. माहित हो २. बाबानुको २. वैयार हो ६ नो