पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४२ ऋग्वेदे सभाग्ये [ अ८, अ२, व ८ उद्गीथ० सा होत्रा वाग् अस्मदीया स्तुविरक्षणा विश्वम् सर्वम् वार्थम् वरणीय देवपातम् विश्नोति गुणप्रहणद्वारेण व्यामोति । कीदृशी सा | या बृहस्पति बृहतो देवज्ञातम्य वीर्यवर्धनद्वारेण पालपित्री अरमति अरमति पर्यासा मति अम्मदीया या कर्तृत्वेन सम्बन्धिनो । पर्याप्सया सर्वगुणग्रहणसमर्थया अस्मत्प्रजया कृतेत्यर्थं, पनीयमो पनतिरचेतिकर्मा पनिवृतरा अन्ययजमानस्तुतित' अतिशयेन सोश्री देवामामित्यर्थ ध्यानुवती च सतो | यन यस्मिन् * ज्योतिष्टोमादीबतो माया सोमाभिषयमावा मधुपुत् मधुम सोमस्य अभिषोता उच्यते स्तुश्य स्तूयत इत्यर्थं । क्थम् । बृहत् महत् सुजित्यर्थ । तो अवीवशत भाशिष्यर्थेऽग्र लुङ कामयन्ताम् स्तोतु मतिभि सामर्थ्यात् प्रसन्नाभि मनीपिग मेधाविनो देवा ॥ १५ ॥ घेङ्कट० 'वि भनोति' मा बाक विश्वम् धनम् बृहस्पति पर्याप्तस्तुति अस्यन्त देवाना स्तोत्री | यस्याम् होग्रायां सोमसुत् भावा महान् अभिधोयते स्तूयते इत्यर्थ त यज्ञ कामयन्ते स्तुतिभि , देवा इति ॥ १५ ॥ ए॒वा कनिस्वीरव ऋत॒क्षा रण॒स्युर्द्रवि॑णमानः | उ॒क्थे॑भि॒रनं॑ म॒तिभि॑श्च॒ निप्रोडपीपय॒हयो॑ दि॒व्यानि॒ जन्म॑ ॥ १६ ॥ | द॒स्यु | द्रवि॑ण । चुन | ए॒व । अ॒व । तु॒नि॒ऽरन् । ऋ॒ उ॒क्थेभि॑ । अन॑ । म॒तिऽभि॑ । च॒ नम॑ । अत् । गये । दि॒व्यानि॑ । जन्म॑ ॥ १६ ॥ उद्गीथ० एव एवम् अनेनोत्तन प्रकारेण कवि 1 मधावी तृवीरवान् तुनिश्ववान्' बहुस्तुतिरित्यर्थ बहुवचनस्य व्यत्ययोऽन यायः । ऋतज्ञ यज्ञस्य समयाज्ञाता द्रविणस्यु धनकाम द्रविणमः अन्तर्णैतमत्वर्धमेतत् ॥ द्रविणम्विन धनवता देवान् चत्रान तेर्पाां स्तुतिं कामयमान उक्थभि रुपयेपास्त्रे मतिमि मन्यतेचंतिस्वाद मतय स्तुतय 1 स्तुतिभि श्राज्याभिरपि स्तोत्रायाभिः अत्यन्त समानार्थशब्दाभ्यास भूयासमर्थ मन्यन्ते । मेघावीश्यथा, अत्र सम्मिन्थन् वर्धितवान गय नाम ऋषि दिव्यानि दिदि भवानि जन्म नम्मानि दवनातानीत्यर्थ ॥ १६ ॥ चेट० इयरयान् ॥ इति मत्वर्थीया गृति । एवम् कवि बहुकाम यान" द्रविणम्यु धनकाम | शस्येव विशनुवचनम् द्रविणम चशन इति । धन कामयमान इत्यर्थ उक्थेमि भय ● स्तुतिभिः य विप्र वर्धितवान् गय दिव्यानि जायानि देवानिति ॥ १६ ॥ 1. यतिमूको मूडो तमिम्मको, ८८ नारित ११. मारित मूहो १३. ३ दिन चि, सुनविन विभ मित्य विध्यर्थ शिक्ष ९ गुपीरवान् मूका शन्को ११ यज्ञमनो वि. ७७ भवीशत दि , १०. 'ज्ञानता मूको V. [वि.