पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वे सभाप्ये [ अ, अ ८, व २९. त्वं म॒खस्य॒ दोध॑त॒ः शिरोऽप॑ त्व॒चो भ॑रः । अग॑च्छः स॒ोमिनो॑ गृ॒हम् ॥ २ ॥ त्वम् । म॒खस्य॑ । दोध॑त । शिरै | अवं॑ । त्य॒ | भर॒ | अग॑च्छ । स॒सो॒मिन॑ । गृ॒हम् ॥ २ ॥ बेट० त्वम् यज्ञस्य बाधकस्य शिर अव भर अवाहर रक्षस । 'मन्त कृष्णामप त्वचम्' ( ऋ९,४१, ३ ) इति उक्तम् । अगच्छा च सोमिन गृहम् इति ॥ २ ॥ ² २८५४ त्वं त्यमि॑न्द्र॒ मर्य॑माख्रषु॒ध्नाय॑ वे॒न्यम् | मुहु॑ः श्रध्ना मन॒स्यवे॑ ॥ ३ ॥ त्वम् । त्यम् । इ॒न्द्र॒ । मये॑म् आ॒स्त्रऽव॒नाय॑ वे॒न्यम् । मुहु॑ । श्र॒थ् | म॒न॒स्यवे॑ ॥ ३ ॥ चेङ्कट० त्वम् वम्, इन्द्र! मनुष्यम् आस्त्रबुधाय राशे बेन्यम् नाम शत्रु मुहुर्मुद्दु अभधय. स्तुवरिष्यते ॥ ३ ॥ स्वं त्यमि॑न्द्र॒ सूर्य॑ प॒श्चा सन्ते॑ पु॒रस्कृ॑धि । दे॒वानां॑ चित्ति॒रो वश॑म् ॥ ४ ॥ त्वम् । त्यम् । इ॒न्द्र॒ । सूर्य॑म् । प॒श्वा । सन्त॑म् । पुर । कृ॒धि॒ । दे॒वाना॑म् । चि॒त् । ति॒र । वश॑म् ॥ वेङ्कट० त्वम् त्यम् इद्र | सूर्यम् पश्चात् सन्तम् पुन च पुस्त कुरु । स्तोतॄणां च कामम् तिर कुरु प्राप्त कुरु इति | तिर इति प्रातस्य नाम ( तु या ३,२० ) इत्युकम् ॥ ४ ॥ 'इति अष्टमाष्टके अष्टमाध्याये एकोनाशो वर्ग ॥ [ १७२ ] 'सव आङ्गिरस ऋषि उथा दवता द्विपदा विराट् बन्द | आ या॑हि॒ वन॑सा स॒ह गान॑ः सचन्त नर्त॒निं यदुध॑भिः ॥ १॥ आ । य॒ाहि॒ । वन॑सा । स॒ह । गाय॑ स॒च॒न्त॒ | वर्तनम् | यत् । ऊधेऽभि ॥ १ ॥ । पेट० सवयं आङ्गिरस । भान्गच्छ भनन सइ, गाव सेवते यदा उदाहस्थानम् (१) रुमभिः पूर्णपयस्कै सहिया ॥ १ ॥ आ या॑हि॒ वस्न्या॑ प्रि॒याम॑हि॑ष्ठो जार॒यन्म॑सः सु॒दानु॑भिः ॥ २ ॥ आ । य॒ाहि॒ । बस्थ्यो॑ । धि॒या । महि॑ष्ठ । जापत्ऽमेरा | सुदानु॑ऽभि ॥ २ ॥ ० भा यहि प्रशस्वया पुढया दातृतम जीयमाणपत्र सादानेः सहेडिशभ्याम् इमि भागवायाम् भात्मानम् एव यज्ञार्थम् आ ॥ १ ॥ पि॒नुभूतो न तन्तुमित् मु॒दान॑व॒ प्रति॑ वो॒ो यजा॑ममि ॥ ३ ॥ 1 मुका १.२,१०, २३ गावि को 4.मू. ५मुका