पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् १७०, म ३ ] दशर्म मण्डलम् वि॒ऽभ्राट् । बृह॒त् । सु॒ऽम्भृ॑तम् । वा॒ज॒ऽसत॑मम् । धर्म॑न् । दि॒व । ध॒रुणे॑ । स॒त्यम् । अपि॑तम् । अ॒मि॒त्र॒ऽवा । वृ॒त्रऽहा । द॒स्यु॒हन्॒ऽत॑मम् । ज्योति॑ । जज्ञे । अ॒सु॒र॒ऽहा । स॒प॒न॒ऽहा ॥ २ ॥ वेङ्कट० विभ्राजमानस् बृहत् सुसम्भृतम् अन्नसातमम्' धर्मन् दिव. उदके सत्यम् अर्पितम् अमित्रद्दा हृप- द्रबहा भतिशयेनोपक्षपयितॄणां हिंसकम् ज्योति भजायत असुरहा सपलद्दा' इति सूर्यम् भाइ* ॥२॥ इ॒दं श्रेष्ठं ज्योति॑षां॒ ज्योति॑रु॒त॒मं वि॑श्व॒जिद्द॑न॒जिदु॑च्यते बृहद् । वि॒श्व॒भ्राड् भ्राजो महि॒ सूपो॑ दृश उ॒रुप॑प्रये॒ सह॒ ओजो॒ अच्यु॑तम् ॥ ३ ॥ इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योति॑ । उ॒त्त॒मम् । वि॒श्व॒ऽजित् । ष॒न॒ऽजित् । उ॒च्पते॒ । बृहत् । वि॒श्व॒ऽभ्राट् । धा॒ज । महि॑ । सूर्य॑ । । । । ।ज॑ । अयु॑तम् ॥ ३ ॥ बेङ्कट० इदम् श्रेष्ठम् ज्योतिषाम् ज्योति उत्तमम् विश्वजित् धनजितू व कीस्यते बृहत् | विश्वस्य राजकम् तेन मदद सूर्य सर्वेषा दर्शनाय विस्तीर्णम् प्रथयति तथा सह ओज. बळ अच्युतम् एषाम् ॥ ३ ॥ । वि॒भ्राज॒ञ्ज्योति॑षा॒ा स्वरग॑च्छो रोच॒नं दि॒वः । येन॒मा विश्वा॒ भुव॑ना॒ान्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता ॥ ४ ॥ वि॒ऽवाज॑न् । ज्योति॑षा | स्वं॑ । अग॑छ । रोच॒नम् । दि॒व । येनं । इ॒मा । विश्वा॑ । भुव॑नानि॒ । आऽमृ॑ता । वि॒िश्वक॑र्मणा । वि॒श्वदेव्यऽवता ॥ ४ ॥ वेङ्कट० विभ्राजन् माम् ज्योतिषा' स्वर्गात् अगच्छ रव दिवं रोचयसि | येन च श्वमा रवम्, य सर्वस्य इमानि विश्वानि भुवनानि उदकानि भाइवानि लोका वा भारता सर्वदेवहितकर्मयुक्तेन इवि ॥ ४ ॥ "इति अष्टमाह के अष्टमाध्याये भष्टाविंशो वर्ग " ॥ [ १७१ ] "इटो भार्गव ऋषि इन्नो देवता गायत्री छन् । ७ त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्राव॑ः सु॒ताव॑तः । अनु॑णोः स॒ोमिनो॒ हव॑म् ॥ १ ॥ 1 त्वम् । त्यम् । इ॒टत॑ । रथे॑म् । इन्द्र॑ । प्र । आ॒व॒ । सु॒ऽव॑त । अश्र॑गो । सु॒मन॑ । इन॑म् ॥१॥ वेङ्कट० "इटो भार्गवः" । त्वम् त्यम् इटनामधेयस्य" मम रथम् इन्द्र] प्रअरक्ष मनिपुवसोमस्य अशुणो च सोमबद मम दानम् इति ॥ १ ॥ 1 *तम मूडो, २० . . ५,१५,२, नास्ति मा. • मूडी मूडो, ६ म्योति मूको. १०१०. नास्ति मूको. 11-19 वरंधावः भूका. १९ ३ मादा मूको..हो. ८. कर्ज मूको मूझो. ६ नाम मूको