पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १५० म ० ] दशम मण्डलम् इ॒मं य॒ज्ञमि॒दं वचॊ जुजुषाण उ॒पाम॑हि । मतसस्त्वा समिधान हवामहे मुळीकार्य नामहे ॥ २ ॥ इ॒मम् । य॒ज्ञम् । इ॒दम् । वच॑ | जुजुषा॒ण | उ॒प॒ऽआग॑हि । मस । त्वा॒ । स॒ऽऽधान॒ । ह॒वा॒महे॒ | मृ॒ळकाय॑ | ह॒वामहे॒ ॥ २ ॥ बेङ्कट० इदम् हवि इमाम् च स्तुतिम् सेवमान उपागच्छ । मनुष्या त्वाम् समिध्यमान' हवामहे ● कल्याणाय सुखाय इति ॥ २ ॥ तिस्र उत्तरा निगदसिद्धा । त्वामु॑ जा॒तवे॑दसं वि॒श्ववा॑रं गृणे धि॒या । अग्ने॑ दे॒ आ व॑ह नः प्रि॒यम॑तान्॒ मृ॒काय॑ प्रि॒यव॑तान् ॥ ३ ॥ त्वाम्। ऊ॒ इति॑ । जा॒तऽवे॑द॒सम् । वि॒श्ववा॑रम् | गुणे | धि॒या । अग्ने॑ । दे॒वान् । आ । ब॒ह॒ । नः॒ । प्रि॒षऽव॑तान् । मृ॒काय॑ । प्रि॒यऽव॑तान् ॥ ३ ॥ बेडुट० धी प्रज्ञा तया स्तौमि ॥ ३ ॥ अ॒ग्निर्दे॒वो दे॒वाना॑मभवत् पु॒रोहि॑तो॒ऽग्नि॑ म॑नु॒ष्या॒ा॑ ऋष॑य॒ः समी॑धिरे । अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मूळीकं धन॑सातये ॥ ४ ॥ ३८४९ अ॒ग्नि । दे॒व । दे॒वाना॑म् । अ॒भत् । पु॒रऽहि॑त । अ॒ग्निम् । म॒नु॒ष्या॑ । ऋष॑य । सम् । इ॒धिरे । अ॒ग्निम् । म॒ह । धन॑ऽसातौ । अ॒हम् । हुने॒ । मुळीकम् । धन॑ऽसातये ॥ ४ ॥ वेङ्कट० अग्निम् मह महान्तम् धनलाभाय युद्धाय वा ॥ ४ ॥ अ॒ग्निरने॑ अ॒रमा॑नं॒ गवि॑ष्ठिर॒ प्रय॑न्न॒ः कण्वे॑ प्र॒सद॑स्य॒माह॒वे । अ॒ग्निं पति॑ष्ठो ह॒वते पु॒रोहि॑तो मृ॒ऴलो॒काय॑ पु॒रोहि॑तः ।। ५ ।। अ॒भि । अत्र॑म् । भ॒र॒त्ऽत्रा॑जम् । गवि॑ष्ठिरम् । प्र । आ॒त्रत् । न । कण॑म् अ॒सद॑स्य॒म् । आ॒ऽह॒ने । अ॒ग्निम् । वसि॑ष्ठ । उ॒ते । पु॒र ऽहित | मुळीकार्य | पुरऽहित ॥ ५ ॥ वेङ्कट० अप्ति अभ्यादीन् अरक्षत् अस्मदीय । त वसिष्टपुत्र केनचित् राज्ञा पुरोहित इस सुखार्थम् इति ॥ ५ ॥ ' इति अष्टमाष्टके अष्टमाध्याय अष्टमो वर्ग २ ॥ [ १५१ ] 'श्रद्धा कामायनी ऋषिका श्रद्धा देवता अनुष्टुप् छन्दः । श्र॒द्धया॒ाग्निः समि॑ध्यते श्र॒द्धमा॑ हूयते ह॒विः । श्र॒द्धा मग॑स्य मुर्घनि॒ वच॒सा वे॑दयामसि ॥ १ ॥ 1 उपगच्छ मूको २-२. नास्ति मूको,