पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

icxe देशमध्ये प॒चा | इ॒दम | अ॒म्यत् | अ॒मश्रत | यज॑त्रम | अमर्यरय | भुवनस्य | भूना | गुडपूर्णः । अङ्ग । ब॒थियः । गुरुस्मन् | पृधैः । जातः | मः । ॐ इति । अ॒स्य॒ | गर्नु । धर्म ॥ ३॥ थेट० भाषा भविता प्रादुर्भवति पश्चाग दम् अम्मन देयजातम् अयंग्य भावविशुः सविणु मध्येम भवति | रात्र गरीसुक्तः आदिश्यम' भरणवानू अज्ञ पूर्णः भाग ग अन्य भविता अमृगछति पर्मेति ॥ १ ॥ [८,८,७. गाव॑य॒ ग्राम॒ यूथे॑धिरे॒वादन पाथेव॑ व॒त्गं गुमना दुदा॑ना । पर्तिरि जायाम॒भि नो न्ये॑तु ध॒र्ता दि॒वः म॑वि॒ता वि॒रः ॥ ४ ॥ गायेय | मार्मम $ युधि इश्य | अश्र्थान | श्राव॑य | श्रुतम | गुमनः | दुर्दाना | पति॑ऽस्य । ज॒याम् । अ॒भि । नः | नि | पृटु | घर्ती | दिया । वि॒श्वर ॥ ४ ॥ येट० शशत्रुप 2 मामादर्शन अम्मान सविता अनि शत्रु इनि ॥ ४ ॥ हिर॑ण्यस्तूपः मवित॒र्यथा॑ त्वाऽऽमोजुद्ध यज॑ अ॒स्मिन् । ए॒वा त्यार्च॒नव॑ते॒ वन्द॑मान॒ः सोम॑स्ये हिर॑ण्यऽस्तूप | | यथा॑ । था। प्रति जागराहम् ॥ ५ ॥ जुहू | याने अ॒श्मिन | 1 व्य | था | अचैन् । अर्थमे | यन्टेगान | गोम॑स्यस्थ | अशुभ | प्रति जागर | अ पेङ्कट० हे विगः यथा श्याम् अहिश्यः आयरन एम आइतवान अग्नि असे मम दिला हिण्यातूप शुधम् श्याम पुत्र अगंग अदि बक्षणाय वन्दमान गोषण्य इम अंजुम प्रति जागतिश्राम, अमित नहोमिइमि ॥ ५ ॥ इमि लटमाटक महनाध्याय मगगो वर्गः ॥ [ ! 40 ] यामिष्टभर दिशा ४७ उपरिशमांगिनी, वगुर्थी जगनी था' । समि॑िद्धदिन् मर्मिध्यमे दे॒वेभ्यों हव्यवाहन | आदि॒त्यै कुर्यनु॑मिनी॒ आ गंहि टीकार्य न आ गंधि ॥ १ ॥ वैध्यैः । शाष्टुन् । मगर्झदः । पि॒त । गम् । थानि॒षि॑ । रु॒द्रैः । बर्तुर्झम… ॥ नृ. | आ| गुड़ि | मुZार्य । नूः | आ | गुद्धि ॥ १ ॥ कृष्ण देवायंम वाटण टीका यानिः समद भरियामा आम जम भूसंगणः मुविभुम् ॥ १ ॥ १. भु. १,१६०,४; या (१०३३) व्यायाम.