पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१३६, मं ७ दशर्म मण्डलम् ३८२५ बेट० अन्तरिक्षण पतति विश्वानि रूपाणि अवपश्यन् मन्ता सर्वस्य देवस्य सुकृतं कर्तुम् निहिसः सखा केशीति ॥ ४॥ । वात॒स्यार्श्वो वा॒ायोः सखाथो॑ दे॒वेषि॑तो॒ मुनिः । उ॒भौ स॑मु॒द्रावा क्षैति॒ यश्च॒ पूर्वे॑ उ॒ताप॑रः ॥ ५ ॥ वात॑स्य । अश्व॑• । वा॒यो । सखा॑ । अथो॒ इति॑ । दे॒वऽषित । मुनिं । उ॒भौ । स॒मु॒द्रौ । आ । क्षेति॒ । य । च॒ । पूर्वे॑ । उ॒त । अपर ॥ ५ ॥ बेङ्कट० गच्छतः केशिनः अश्वः चायो सखा भवति शीघ्रग अपि च भयम् मुमि. केशी सर्वेदेवैः प्रेषित । सोऽयम् उभौ समुद्रौ आ क्षेति, य. पूर्व, य च अपर समुद्राद् उदेति समुदं प्रविशतीति ॥ ५ ॥ ● अ॒प्स॒रस गन्धर्वाण मृगाणां चर॑णे चर॑न् । के॒शी केत॑स्य वि॒द्वान्त्सखा॑ स्व॒दुर्म॒दिन्त॑मः ।। ६ ।। अ॒प्स॒रसा॑म् । ग॒न्ध॒र्त्राणा॑म् । मृ॒गाण|म् | चर॑णे । चर॑न् । के॒शी । केन॑स्य । वि॒द्वान् । सखा॑ । स्वि॒दु । म॒दिन्ऽत॑म ॥ ६ ॥ येङ्कट० अप्सरसाम् गन्धर्वाणाम् अन्येषाम् मृगाणाम् च चरणे चरन् केभी जानन् सर्वे शेयम् मखा स्वामिता उदकस्य मदिन्तमः ॥ ६ ॥ वा॒युर॑स्मा॒ उपा॑मन्थत् पि॒नाप्ष्टि॑ स्मा कुन॑न॒मा । के॒शी वि॒षस्य॒ पात्रे॑ण॒ यदु॒द्रेणापि॑त्र॒त् स॒ह ॥ ७ ॥ वा॒युः । अ॒स्मै॒ । उप॑ । अ॒म॒न्य॒त् । पि॒नष्टि॑ । स्मा॒ | कृ॒न॒न॒मा । के॒शी । नि॒षस्य॑ । पात्रे॑ण । यत् । रु॒देण॑ । अपि॑त् । स॒इ ॥ ७ ॥ पेङ्कट० वायु, अस्मै रसम् उप गमयति । 'तरसम्' पिनष्टि कुनैनमा नाम देवता या पापकारिणो ममयमित माध्यमिद्ये वाघ मन्यन्ते यदा भयम् केशी पात्रेण अभियुत सोमो हुम् पिबति रमेण सह इति ॥ ७ ॥ इति अष्टमाष्टके सप्तमाध्याये चतुर्विज्ञो वर्ग ॥ [ १३७ ]

  • भरद्वाजः, २ कश्यप, ३ गोतम

विधानिय १ मप्रि ● अतिः वसिष्ठ ऋषिः । विधे देवा देवता म उ॒त दे॑वा॒ा अव॑हतं॒ देवा॒ उप॑पया॒ा पुन॑ः । उ॒वाग॑य॒क्रुषे॑ देवा देवा॑ ज॒वय॑या पुन॑ः ॥१॥ २२. टरसे मूडो, २. तं हो..