पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२४ ऋग्वेद सभाष्ये [ १३६ ] ● ११ जूति, २ वातजूति, ३ विभजूति ४ घृपालक, ५ करिफत ७ पुतश६ ऋष्यश्रृङ्ग ( एते चातरशमा मुनय ) ऋषि । केशिन (अप्ति सूर्य-वायव ) देवता | अनुष्टुप् छन्द है। केश्य 2 मिकेशी वि॒िषं केशी वि॑भ केशी विश्वा॑व॒ स्व॑शे के॒शी ज्योति॑िरुच्यते || १ || रोद॑सी । के॒शी । अ॒ग्निम् । के॒श । वि॒षम् | केशी । वि॒भर्त। रोद॑सि॒ इति॑ । के॒श । विश्वे॑म् । स्वं॑ । दृशे । के॒शी । इ॒दम् । ज्योति॑ । उ॒च्यते ॥ १ ॥ वेङ्कट० 'जूतिर्वातजूविर्निप्रजूतिघृषाणक करित एतश ऋष्यद्रथ बातरशनपुत्रा प्रत्यृचमृषय | केशिदैवतम् । केशा रश्मय तद्दान् कशी, स सर्वमिदम् बिभर्ति इति । विषम् उदकम् । 'केशोद सर्वमिदमभिविपश्यति । कशीद ज्योतिषच्यत इ यादित्यमाह' इति ग्राहक ( १२२६ ) ॥१॥ भुन॑यो॒ो वात॑रशनाः पि॒श वसते॒ मनः॑ । वात॒स्यानु॒ धाजे॑ यन्ति॒ यदे॒वासो अवि॑क्षत ॥ २ ॥ वस॒ते । मला। } मुन॑य । वात॑ऽरशना | पिश वात॑स्य । अनु॑ । धार्जिम् । य॒न्ति॒ । यत् । दे॒वासः॑ । अक्षित ॥ २ ॥ [ अ ८, ७, व २४. चेङ्कट० मुनय भमो वातरशना पिशङ्गानि महिनानि आच्छादयति सपस्तव्यमाना | ने इमे वातस्य प्रेरकम् आदित्यम् अनु गच्छन्ति, यन रश्मयो निविष्टा इति ॥ २ ॥ उन्म॑दिता मौनेयेन॒ याताँ आ त॑स्थमा व॒यम् । शरी॑द॒स्माऊँ यूयं मनी॑सो अ॒भि प॑श्यथ ॥ ३ ॥ उत्ऽमदिता । मौनैयेन । वाता॑न् । आ । त॒स्य॒म॒ । व॒यम् । शरी॑रा । इत् । अ॒स्माक॑म् । यूयम् । मस । अ॒भि । पश्य॒थ॒ ॥ ३ ॥ वेइट० उदर्पिता मौनेयेन फेशिना वयम् वातान् आ स्थिता । शरीराण्येव अस्माकम् यूयम् हे मरयां 15 अभि पद्मथ यानि वातान् अनुमत्रिम वर्तन्त इति ॥ ३ ॥ अ॒न्तरि॑क्षेण पति॒ विश्वा॑ रू॒पाव॒चारु॑शत् । मुनर्दे॒वस्य॑देवस्य॒ मौरृत्याय॒ महि॒तः ॥४॥ अ॒न्तरि॑क्षेण । प॒त॒ति॒ । विश्वा॑ । रू॒पा । अ॒न॒ऽचाक॑शत् । मुनिं । दे॒वस्य॑ऽदेनस्य | सईयाय | सम्म दित ॥ ४ ॥ 1 1 भूको 11 नात्रि महो १-२ च्यूतिबातम्यूनिष जूनिर्माणः रिवेश मूको. ३ केशभूको

  • मरभूको

५०५ पिशद्धा निर्मलानि मुझे. ६ भारिता वि भाविना का ●१मामा ८. मा भूका