पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२२ ऋग्वेदे समाप्ये नर्देवा मिनीमा नकरा यौपयामसि मन्त्र॒श्रुत्यै चरामसि । प॒क्षैभि॑रपेक॒क्षैभि॒रना॒भि सं रंभामहे ॥ ७ ॥ [ अ ८, अ ७ व २२, नकै । दे॒वा । मि॒नीम॒सि॒ । नक॑ । आ । यो॒ोप॒यम॒सि॒ । म॒न्त्र॒ऽश्रु॒त्य॑म् । च॒रा॒म॒सि॒ । प॒क्षेभि॑ । अ॒पि॒ऽक॒क्षेभि॑ । अत्र॑ । अ॒भि । सम् | रामदे॒ ॥ ७ ॥ वेड्डट० हे देवा ! भवतां व्रत न हिस्स। नैव आ योपयाम | भायोपन सदसतो मिश्रणम् | विन्तु भवद्विषयस स्तोत्रस्य श्रवणमेव सदा चराम पक्षा पादा, 'अपिकक्षा असा ', ते उभये युक्ता भस्मिन् लोके अभिलपितम् सम् रभामहे इति ॥ ७ ॥ 'इति अष्टमाष्टके ससमाध्याय द्वाविंशो वर्ग ॥ [ १३५ ] 'कुमारो यामायन ऋषि । यमो देवता | अनुष्टुप् छन्द'। यस्मिन् वृक्षे मु॑पल॒ाशे दे॒वैः स॒पिव॑ते य॒मः । अत्रो नो वि॒श्पतिः॑ः पि॒ता पुराणों अनु॑ बेनति ॥ १ ॥ यस्मि॑न् । पृ॒क्षे । सु॒ऽप॒ाशे । देवै । स॒म्ऽपिव॑ते । य॒म । अ॑ । च॒ वि॒श्पति॑ पि॒ना । पुराणान् | अनु॑ | बृ॒नति ॥ १ ॥ बेट० कुमारो यामायन । अस्मिन् वृक्ष सुपलाशे देव सह सम आदित्य पाथिर्व रस पियति इति सवत्सर वृक्षम् आह । अत्र अस्माकम् विशां पति जनक वैवस्वतो यम पुराणान् देवान् अनु कामयते । निरुक्त द्रष्टव्यम् ( १२, २९ ) इति ॥ १ ॥ पुराणों अनुवेन॑न्तं॒ चर॑न्तं पापमुया अ॒यन्त॒भ्य॑चं तस्मा॑ अस्पृदयं पुन॑ः ॥२॥ पुरा॒णान् । अ॒नु॒श्वेन॑न्तम् । चर॑न्तम् । पापया॑ । अ॒मु॒या । असूयन् । अ॒भि । अ॒चाक॒श॒म् । तस्मै॑ । अ॒स्पृह॒य॒म् । पुन॒रिति॑ ॥ २ ॥ धेडट० पुराणान देवान् अनुकामयमानम्, चरन्तम् च पापया अनया बुद्धरा, यया प्राणिनो भारयति, तम् अहम् असूयन् अभि अचाक्शम् तस्मै अस्पृह्यम् च पुन ॥ २ ॥ यं ईमार् नर्व॒ र॑थमच॒क्रं मन॒साकृ॑णोः । एषं वि॒श्वत॒ः प्राश्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥३॥ यम् । कुमाए॒ | नव॑म् | रच॑म् | अच॒क्रम् | मन॑सा । अङ्कणो । 1 एक॑ऽपिम् वि॒श्वत॑ । प्राच॑म् | अपश्यन् । अर्धे । तिष्ठसि ॥ ३ ॥ पर अपयन् अधि तिष्ठति बरमहत्तमा प्रागू अधिष्ठानाद अरश्न भारोहमि इति " मास्ति मुको भु ४,४४ रोहनिमुका