पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् स् १३४, म ३ ] अव॒ त्या वृ॑ह॒तीरिषो॑ वि॒श्वच॑न्द्रा अमित्रहन् । शची॑भिः शक्र धूनु॒हीन्द॒ विश्वा॑भिरू॒तिभि॑र्दे॒वी जाने॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥३॥ अव । त्या । बृह॒ती । इप॑ । वि॒श्वच॑न्द्रा । अ॒मि॒त्र॒ऽन् । शची॑भि । शत्रू । धुनुहं । इन्द्र॑ । विश्वा॑भि । ऊ॒तिऽभि॑ । दे॒वी । जनि॑त्री । अ॒ज॒न॒त् । भ॒द्रा । जनैत्री | अजीजनत् ॥ ३८२१ वेङ्कट० अव धूनुहि तानि महान्ति अनानि सर्वेषां हादकानि भमित्राणा इन्त । प्रज्ञाभि शक 1 इन्द्र | सर्वे च रक्षणे ॥ ३ ॥ अव॒ यत् त्वं श॑तक्रा॑त॒विन्द्र॒ विश्वा॑नि धूनुषे । ग॒यं न सु॑न्व॒ते सचा॑ सह॒स्रिणभिरू॒तिभि॑दे॒वी जनि॑त्र्यजीजनद् भ॒द्रा जनि॑त्र्यजीजनत् ॥४॥ अवं॑ । यत् । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतक्रतो । इन्द्र॑ । विश्वा॑नि । धे॒नुषे । र॒थिम् । न । सुन्व॒ते । सचा॑ । स॒ह॒स्रिणी॑भि । ऊ॒तिऽभि॑ । दे॒वी । जनि॑त्री । अजोज॒न॒त् । भ॒द्रा । जनि॑त्री । अजोज॒नत् ॥४॥ 1 बेट० अव धूनुषे यदा त्वम् शतक्रतो । इन्द्र व्याप्तानि उदकानि धनम् इव सुन्वते यजमानाय सह' बहुसङ्ख्यै पाल्ने, तदानीम् देवी भद्रा जनिनी जनयति इति । यद्वा यत् इति य इत्यर्थ ॥ ४ ॥ अव॒ स्वेदा॑इवा॒ाभितो॒ विष्व॑क् पतन्तु॒ वि॒धव॑ः । दूवी॑याइव॒ तन्त॑त्रि॒ो व्यस्मदे॑तु दुर्मतिर्देवी जानैत्र्यजीजनद् भ॒द्रा जन॑ज्यजीजनत् ॥५॥ तन्र्तव । वि। अव॑ । स्वेदा॑ ऽइव । अ॒भित॑ । विध्वं॑क । पत॒न्तु॒ । दे॒द्यव॑ । दूवी॑या ऽइव । अ॒स्मत् । ए॒तु॒ । दु॒ ऽम॒ति । दे॒वी । जनि॑त्री । अ॒ञ्जीज॒न॒त् । भ॒द्रा | जनि॑त्री । अ॒ञ्जीज॒न॒त् ||१|| वेङ्कट० अव पनन्तु शरीराद स्वेदा इव अभित विष्वक् तव आयुधानि | यथा दुर्वायाः शाखा विगच्छन्ति तथा अस्मत्त वि एतु दुर्मत ॥ ५ ॥ ीर्घं ह्ये॑रु॒शं य॑था॒ा शक्त॒ विभ॑पि॑ि मन्तुमः । पूर्वेण मघवन् प॒दाजो व॒यां यथा॑ यमो दे॒वी जनि॑त्र्यजीजनदू भ॒द्रा जनि॑त्र्यजीजनत् ॥ ६॥ ौर्घम् । हि।अङ्कुशम् । यथा । शक्ति॑म् । बिम॑षि॑ म॒न्तु॒ऽम॒ । पू॒र्ये॑ण । म॒ध॒ऽव॒न् । प॒दा । अ॒ज । व॒याम्। यथा॑। यम॒ । दे॒वी । जनि॑त्री । अ॒ज॒न॒त् । भ॒द्रा | जनि॑त्री । अ॒ज॑ज॒न॒त् ॥ ६ ॥ बेङ्कट० यथा इस्तिपक दौर्घम् अङ्कुशम् विभर्ति, एव त्वम् हि प्रशावन् शक्तिम् बिमर्पि तथा यथा अपूत्रग पादेन शाखाम् आयस्कति तथा शत्रून वि नुदासत्वमश्र टम् । बाश्य च अरहपूर्वम् इति ॥ ६ ॥ १६ मुको, २ मुहाधे मूको ३भत्रै मूको ४. बादेन मूको, ५ यति मूको.