पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् आ॒जुह्वा॑न॒ ईडथो॒ो वन्य॒वा या॑ग्ने॒ वसु॑भिः स॒जोपा॑ः । त्वं दे॒वाना॑मसि यह॒ होता स ए॑नान् यक्षीपि॒तो यजी॑यान् ॥ ३॥ आ॒जुन | ये 1 वच॑ च॒ । आ । य॒हि॒ । अ॒ग्ने॒ वसु॑ऽभि । जो॒षः॑ । त्वम् । दे॒वाना॑म् । अ॒सि॒ । य॒ह । होता॑ । स । ए॒न॒ान् | यक्षि | पि॒त । यजीयान् ॥ ३ ॥ 1 सू_११०, मं ३ ] वेङ्कट० आहूयमान स्तुत्य वन्दितव्य च आ गच्छ अने 1 " वसुभि सङ्गत | त्वम् देवानाम् असि 'महन्] माहाता । स एनान् देवान् यज्ञ अस्माभि प्रेषित यष्टृतर. ॥ ३ ॥ प्र॒ाचीने॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्ततो॑र॒स्या वृ॑ज्यते॒ अने॒ अवा॑म् । व्यु॑ प्रथते विस॒रं वरी॑यो दे॒वेभ्यो॒ो अदि॑तये म्य॒ोनम् ॥ ४ ॥ प्र॒चीन॑म् । ब॒हि॑ि । प्र॒ऽदिशा॑ । पृथि॒व्या । वस्तौ । अ॒स्या । वृ॒ज्य॒ते॒ । अमे॑ । अहा॑म् । वि । ऊ॒ इति॑ । प्र॒यते । वि॒ऽत॒रम् । वरी॑य । दे॒वेभ्य॑ । अदे॑तये । स्य॒नम् ॥ ४ ॥ घेङ्कट० स्तरणवेलाया प्रागमम् वर्हि पृथिव्या प्रदिशा प्राच्या दिशा सयुक्त तन प्ररूदम् 'आच्छा- दनाय अस्याः पृथिव्या अध्वर्युभि लूयते पूर्वाह । विप्रथतेच अत्यन्तम् उरुतरम् देवेन्य पृथिव्यै चास्यै सुखकरं सेवितमिति यारक ( तु ८,९ ) ॥ ४ ॥ व्यव॑स्तीरुवि॒या वि श्र॑यन्ति॒ पति॑भ्यो॒ न जन॑य॒ः शुम्भ॑मानाः । देवींद्वरो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥ ५ ॥ व्यच॑स्वती । उ॒ष॒या । वि । श्र॒यन्ता॒म् । पति॑द॒भ्य । न । जन॑य । झुम्भ॑माना । देवी॑ । द्वार॒ । बृह॒त । वि॒श्व॒म्ऽइ॒न्वा॒ । दे॒वेभ्य॑ । भ॑वत॒ । सु॒प्रऽअय॒नाः ॥ ५॥ चेङ्कट० व्यापनवस्य — उरुत्वेन विश्रयन्ताम् पतिभ्य इव जाया अह्नानि शोभयन्त्य । हे' देग्य । द्वार ! बृहत्य | विश्वमिया । विश्वमाभिरेति । देवेभ्य भवत सुप्रगमना ॥ ५ ॥ १० इति अष्टमाष्टके पष्टाध्याये अष्टमो वर्ग १ ॥ आ सु॒ष्वय॑न्ती यज॒ते उपा॑के उ॒पास॒ान सां नि योनौ । दि॒व्ये योष॑णे बृह॒ता सु॑रु॒क्मे अधि॒ श्रियै शुक्रपिशं दधा॑ने ॥ ६ ॥ आ। मु॒स्वय॑न्ति॒ती॒ इति॑ । यज॒ते इति॑ । उपा॑नि॒ इति॑ । उ॒पस॒नक् । स॒द॒ताम् । नि । योनौ॑ । दि॒व्ये इति॑ । योष॑णे॒ इति॑। बृह॒तो॒ इति॑ । सु॒रुक्मे इति॑ सु॒ऽरु॒क्मे । अधि॑ । श्रिय॑म् । शु॒क्र॒ऽपिश॑म्। दधा॑ने॒ इति॑ ॥६॥ ३. ऋच (३-६) यत्र या. (८,८-११) व्याख्याता द्र २. मने वि वि' भाँ, मइहाना वि. ४. नास्ति वि. ७७. मिलेय वि' अ' मध्यभराळास्ति वि ५५ "यिन्या वि' अ'. ८. नवस्य भूको मूको, ९ स भन्ने अ. ३३. महाना ६६ च्छाइयन्नायास्या मूको, मे वि' अ ' १०-१०. नाहित