पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६२ ऋग्वेदे सभाष्ये [ अ८, ६, ७ चेट क्षुभिते राष्ट्रे सर्वे सम्भूय बृहस्पतय सत्यम् अनुरुन्धन्तो जायां प्राच्यनिति ॥ ६ ॥ पुन॒र्दाप॑ ब्रह्मायां कृ॒त्व दे॒वैन॑िफिल्द्वि॒पम् । ऊने॑ पृथि॒व्या भुक्त्वायु॑रुगा॒यमुपा॑सते ॥ ७ ॥ पुन॒ ऽदाप॑ । ब्र॒ह्म॒ऽज॒याम् । कृ॒त्व | दे॒वै । नि॒ऽकल्चि॒पम् | ऊर्ज॑म् । पृथि॒व्यम् । भक्त्वाय । उ॒रु॒ऽगा॒यम् । उप॑ । आ॒स॒ते॒ ॥ ७ ॥ बेङ्कट० पुनर्दत्वा ब्राह्मणजायाम, वृत्वा च देवै सह ब्राह्मणे सपापम् हविर्भूत रसम् च पृथिव्या भक्त्वाय देवा ठरकीर्ति बृहस्पतिम् उपासते इति ॥ ७ ॥ इति अष्टमाष्टके पष्टाध्याय सप्तमो वर्ग n [११० ] "जमदग्निभगव, जामदग्न्यो रामो वा ऋषि । आमोसूक्तम् (१ इध्म समिद्धोऽझियाँ, २ वनूमपात् ३ इळ ४ ५ दवीदार ६ उपासानका 4 देग्यो होतारौ प्रचेतसौ, ८ तिस्रो देव्य सरस्वतीळाभारत्य, ९ त्वष्टा, १० वनस्पति, ११ स्वाहाकृतयो देवता || त्रिष्टुम् छन्द । · समि॑द्धो अ॒द्य मनु॑षो दुरोणे दे॒वो दे॒वान् य॑जसि जातनेदः । आ च॒ नई मित्रमश्रिवि॒ितान् त्वं दूत. क॒विर॑सि॒ प्रचे॑ताः ॥ १ ॥ समूऽप॑द्ध । अ॒द्य | मनु॑प । दुरोणे | दे॒व । दे॒वान् । य॒जस । जात॒ऽवे॑द॒ । आ । च॒ । बह॑ । मि॒न॒ऽम॒ह॒ । चकत्लान् | त्वम् । दूत | क॒व ३ अ॒सि॒ | प्रचे॑ता ॥१॥ पेट० जमदति | समि अय मनुष्यस्य गृहे देव देवान् यजसि गतवेद | तानू आ वह च मित्राणां पूजयिठ ! प्राश स्वम् | त्वम् दूत इति स्पष्टम् ॥ १ ॥ तनु॑न॒पात् प॒थ ऋ॒तस्य॒ यानं॒ान् म सम॒ञ्जन्त्स्व॑दया सुजिह्व । मन्मा॑नि धी॒मिरु॒त य॒ज्ञमृ॒न्धन् दे॑व॒ना च॑ कृणुह्मध्व॒रं नः॑ ॥ २ ॥ तनू॒ऽनपा । ए्॒य ॥ ऋ॒तस्य॑ | याना॑न् । मध्वः॑ । स॒ऽअ॒ञ्जन् | स्व॒द॒षु । मुऽजि॒ह्वं । ममा॑नि । धी॒मि । उ॒त । यज्ञम | ऋ॒धन् । दे॒वडया | च ॥ धृणुहि॒ | अ॒ध्य॒रम् | नृ ॥२॥ पेट० हे सनूनपात्र मागोज यशस्य यानान् आश्चम समझन् शाहू मुम्बा कर्मभिरियम् समर्थयन् देवेषु च कुरु अस्माकम् इम मिति ॥ १ ॥ स्वात्राणि 4. मारिदि ३ भादाद मुफो १-२ मारिन ५टानिि ६ अपा. (८, ६) म. ऋ७, १० (८.५) ११८८१ यान मूडो