पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२६ ऋग्वेदे सभाष्ये 1 1 अग्ने॑। बाध॑स्य। वि।मृध॑ः। वि। दुःऽ | | अप॑ । अवाम् | अप॑ । रक्ष॑सि सुमु॒द्रात् । बृह॒तः । दि॒वः । नः॒ः । वैङ्कट० अग्ने | वि वाधस्व शत्रून् | वि बाधस्त्र च दुःखेन गाहितच्यानि | अप सेध अमोवाम् | अप सेघ च रक्षांसि । स त्वम् अस्मात् समुद्रात् महतः दीप्तात् अस्माकम् अपाम् भूमानम् उप सृज अस्मिन् लोक इति ॥ ३२ ॥ इति अष्टमाष्टके पञ्चमाध्याये नयोदशो वर्गः ॥ [ अ ८, अ५, व १३. से॒ष॒॥ अ॒स्मात् । अ॒पाम् । भूमान॑म् । उप॑ । नः | सृज॒ | इ॒ह ॥ १२ ॥ । [९९ ] वम्रो देखानस ऋषिः । इन्द्रो देवता त्रिष्टुप् छन्दः । कं न॑श्च॒त्रमि॑षण्यसि चिरि॒त्यान् पृ॑थ॒ग्माने॑ वा॒ाश्रं वा॑वृधध्ये॑ । कत् तस्य॒ ददा॑तु॒ शव॑स॒ो व्यु॑ष्ट॒ौ तस॒द्वज्र वृत्र॒तुर॒मपि॑न्वत् ॥ १ ॥ कम् । नः॒ः । चि॒त्रम् । इ॒ष॒ण्य॒मि॒ । चि॒वि॒त्वान् । पू॒यु॒ऽस्मान॑म् । वि॒श्रम् । य॒त्र॒धष्मै॑ । क॒त् । तस्य॑ 1 दातु॑ । शव॑सः । वि॒िऽउ॑ष्टौ । तक्ष॑त् । यज॑म् । वृ॒त्र॒ऽतुर॑म् । अपि॑न्नद्॥ १ ॥ वेङ्कट० बम्रो वैखानसः । क्म् अस्माकम् चिनम् प्रेरयसि जाननू पृथोः शत्रोरभिगम्तारम् वाशनशीलम्

  • वर्धनाय वन्नम्। किंघ तस्य दानम् भवति बलस्य व्युष्टौ | यम् वज्रम् [तुरम् त्वष्टा तुभ्यम्

अतक्षत् असिक्षम ॥ १ ॥ स हि युवा विद्युता वैति॒ साम॑ पृथुं योनि॑मसुर॒त्वा स॑साद । स सनी॑ळेभिः प्रसह॒ानो अ॑स्य॒ आतुर्न ऋ॒ते स॒प्तथ॑स्य मा॒ायाः ॥ २ ॥ सः । हि । च॒ता । वि॒ऽद्युत्ता॑ । वैति॑ । साम॑ । पृ॒थुम् । योनि॑म् । अ॒स॒र॒ऽत्रा । आ । स॒प्ताद॒ | सः । सऽनी॑ळेभिः । प्र॒ऽस॒ानः । अ॒स्य॒ । भ्रतु॑ः । न । ऋ॒ते । स॒प्तच॑स्य । मा॒यः ॥ २ ॥ पेट० मः हि धोतमानमा विद्युना सहितः अभिगच्छवि यज्ञेषु गोषमानम् साम पृथु च वर्षि दहेन युः सीदति । सः मनी महद्भिः अभिभवन् 'भवति शत्रून् । अस्य' मादित्यान सप्तमस्य भ्रातः इन्द्रस्य यज्ञे गझसैः प्रयुक्ता मायाः न विद्यते ॥ २ ॥ म चार्ज् याताप॑दु॒प्पा यन्त्स्व॑र्पाता॒ परि॑ पद॒त् मनि॒ष्यन् । अन॒ यच्छ॒तस्य॒ बैो भन्दैवाँ अ॒भि वष॑मा॒ भूत् ॥ ३ ॥ सः । घाज॑म् । याता॑ । अदुपा यन् । से माता । परि॑ । स॒त् । सनि॒ष्यन् । अन्य | यत् । शतरस्य | येईः । मन् | नि॒श्रदैवान् । अ॒भि । पपेमा । भृत् ॥ ३ ॥ अमि १. २.२. ३३. ४. या महो तु.५:९८५ *. *3; ft* m², nta: ft¹. यू.