पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९८, ८ ] दशमं मण्डलम् य॑ त्वा॑ दे॒वापि॑ शुशुच॒नो अ॑ग्न आटि॑प॒णो म॑नु॒ष्य॑: सम॒धे । विश्वे॑भिर्देवैर॑नु॒म॒द्यमा॑न॒ प्र प॒र्जन्य॑मीरया वृ॒ष्टि॒मन्त॑म् ॥ ८ ॥ यम् । त्वा॒ । दे॒वऽआ॑पिः । शुशुचानः | अ॒ग्ने॒ | आर्ष्टषेण | म॒नु॒ष्य॑ः । स॒म्ऽइ॒धे । विश्वे॑भिः । दे॒वैः । अ॒न॒ऽम॒द्यमा॑नः । प्र । प॒र्जन्य॑म् | ई॒रय । वृ॒ष्टि॒ऽमन्त॑म् ॥ ८ ॥ चेङ्कट० यम् त्वा देवापिः ज्वलन् अमे] आर्ष्टिषेणः मनुष्यः समीधे सामिधेनीभिः, स एवं विश्वैः देवैः अनुमोद्यमानः प्र ईरय पर्जन्यम् दृष्टिमन्तम् ॥ ८ ॥ त्वा॑ पूर्व॒ ऋष॑यो गीभि॑रा॑य॒न् त्वाम॑ध्व॒रेषु॑ पु॒रुहूत॒ विश्वे॑ । स॒हस्रा॒ाण्याधे॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रोहिद॒श्वोप॑ याहि ॥ ९ ॥ त्वाम् । पू॒र्वै। ऋष॑यः । ग॒ऽभिः । आ॒य॒न् । त्वाम् । अ॒ध्व॒रेषु॑ । पु॒रु॒ऽद्रुत॒ । विश्वे॑ । स॒हस्र॑णि । अधि॑िऽरयानि । अ॒स्मे इति॑ । आ । न॒ः । य॒ज्ञम् । रोहि॒त्ऽअ॒श्च॒ । उप॑ । याहि॒ ॥९॥ वेङ्कट० त्वाम् पूर्वे ऋषयः स्तुतिभिः आयन् वाम् यज्ञेषु पुरुहूत। सर्वे । स त्वम् सहस्राणि अधिरथानि अस्मभ्यम् शन्तनुना दक्षिणात्वेन कल्पितानि प्रयच्छन् उप आ याहि अस्माकम् यज्ञम् रोहिदश्व | ॥ ९ ॥ ए॒तान्य॑ग्ने॑ नव॒तिन॑व॒ त्वे आहु॑त॒ान्यधरथा स॒हस्र॑ । 1 तेभि॑र्वर्धस्त्र त॒न्व॑ः शूर पूर्वीदे॒वो नो॑ वृ॒ष्टमि॑षि॒तो रि॑रीहि ॥ १० ॥ ए॒तानि॑ । अ॒ग्ने॒ । न॒द॒तिः । नवं॑ । त्वे इति॑ । आऽहु॑तानि । अधि॑िऽरथा | स॒हस्र । तेभि॑ । ब॒र्धस्व॒ । त॒न्वः॑ः । शू॒र॒ । पुर्वीः । द्विवः । नः॒ः । वृ॒ष्टिम् । इ॒पि॒तः । रि॑री॑हि॒ ॥ १० ॥ येङ्कट० एतानि अग्ने ! गवाम् नवतिः नव च तथाऽधिरथम् च सहस्रम् स्वयि दक्षिणात्वेन आहुतानि । सैः वर्धयन्' मनुष्याणां यहूनि शरीराणि अनावृष्टिकर्शितानि शूर ! दिवः नः दृष्टिम् प्रेषितः प्रयच्छ ॥१०॥ ए॒तान्य॑ग्ने नव॒ति॑ि स॒हस्र॒ सं प्र य॑च्छ॒ वृष्ण इन्द्रा॑य भागम् । वि॒द्वान् प॒थ ऋ॑तु॒शो दे॑व॒याना॒ानप्यो॑ल॒ानं द्वि॒वि दे॒वेषु॑ धेहि ॥ ११ ॥ ए॒तानि॑ । अ॒ग्ने॒ 1 न॒त्र॒तिम् । स॒हस्र । सम् । प्र । य॒च्छ्र । वृष्णै । इन्द्रा॑य । भा॒गम् । त्रि॒द्वान् । प॒षः । ऋ॒त॒ऽशः । दे॒व॒ऽयाना॑न् । अपि॑ । श्रनम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ ॥ ११ ॥ पेट० एतानि अन्ने| गवाम् नवनिम् सहयाणि च इन्वय भागभूतानि वरिइन्द्रायम् ऋरिवग्भ्यः प्र मच्छ। विद्वान् मार्गान् काले काले देवयानान् अपि चलनातं शम्तनुम् दिवि देवेषु चेहि || 22 | अग्ने॒ बाध॑स्व॒ वि मृध॒ो वि दु॒र्गहापामग्रामप॒ रक्षमि सेव | अ॒स्मात् स॑मु॒द्राद् गृ॑ह॒तो दि॒वो नोऽ भूमान॒मुप॑ नः सृने॒ह ॥ १२ ॥ 1. मारित वि. २. मारित रि. ३० निरः वि.