पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९२, १० ] दशम मण्डलम् 1 ते हि प्र॒जाय॒ा अभ॑रन्त॒ वि श्रवो बृह॒स्पति॑र्वृष॒भः सोम॑जामयः । य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धरयद् दे॒वा दक्षैर्भुवः सं चिकित्रिरे ॥ १० ॥ ते । हि । प्र॒ऽजाया॑ । अभ॑रन्त । वि । श्र॑ । बृहस्पतिं । वृषभ । सोम॑ऽजामय । य॒ज्ञै । अच॑र्वा । प्र॒थम ।वि। धा॒रय॒त् । देवा । दक्षै । भृग॑व । सम् | चि॒त्ररे ॥१०॥ बेड्डट० ते हि देवा प्रजाया वि भरन्ति अन्नम् बृहस्पति च वर्षिता सोमबन्धुका | तेषाम् यज्ञे क्रियमाणै अथर्वा प्रथममेव मार्गान् विष्टतान् अकरोत् । अथ देवा बलै सह भृगव च रुपय तन्त्र गत्वा पशुन् सम् ज्ञातवन्त । 'यज्ञैरथर्वा प्रथम पथस्तते ( ऋ १,८३, ५) इत्युक्तमिति ॥ १० ॥ इति अष्टमाष्टक चतुर्थाध्याये चतुर्विंशो वर्ग. ॥ ते हि द्यावा॑पृथि॒वी भूररेतस॒ा नरा॒शंस॒श्चतु॑रगो य॒मोऽदि॑तिः । दे॒वस्त्वष्टा॑ द्रविणो॒ोदा ऋ॑भुक्षण॒ः प्र रौसी म॒रुतो विष्णु॑रहरे ॥ ११ ॥ ३६९५ इति॑ । हि । द्यावा॑पृथि॒वी इति॑ । भूरिऽरेतसा । नरा॒शस॑ । चतु॑ ऽअङ्ग । य॒मः । अदि॑ति । दे॒व । त्वष्टहा॑ । द्र॒वि॑ण॒ ऽदा । ऋ॒भुक्षणि॑ । प्र । रो॒द॒ इति॑ । म॒रुत॑ | | अरे ॥११॥ वेङ्कट ते हि द्यावापृथिव्यौ भोपयोभि उदकैश्च बहुरैतस्के भवत । नराशस चतुरङ्ग । दक्षिणाग्निवर्ग चतुर्भिरग्निभिश्चतुरद्गत्वम् । यम. च अदिति च देव त्वष्टा तथा द्रविणोदा ऋभुक्षण । ऋभव ऋभुक्षण उच्यन्ते । प्र पूज्यन्ते द्यावापृथिव्यौ मरुत विष्णु चास्माभि स्तोतृमि ॥ ११ ॥ ₹ ४ उ॒त स्य न॑ उ॒शिजा॑मुर्व॒िया क॒विरहि॑िः शृ॒णोतु बु॒ध्न्यो॒ो हवी॑माने । सूर्या॑मासा॑ वि॒चर॑न्ता दिवि॒क्षिता॑ पि॒या श॑मीनहुषी अ॒स्य यो॑धतम् ॥ १२ ॥ उ॒त । स्य । न॒ । उ॒शिजा॑म् | उ॒वि॒या । क॒न । अहि॑ । शृ॒णोतु॒ । ब॒न्य॑ । हवी॑म॒न । सूर्यामासा॑ । वि॒ऽचर॑न्ता । दि॒नि॒ऽक्ष । धि॒या । श॒मीन॒हुपी इति । अस्य । बोधतम् ॥१२॥ घेछूट० अपि च स अस्माकम् कामयमानानाम् मद्दान् कवि अहि बुध्न्य शृणोतु स्तुतिं हवने । सूर्याचन्द्रमसौ व विचरन्तो दिवि निवसन्तौ बुध्येताम् । अथ हे शमीनहुषी | युवा च बुद्ध्या स्तोत्रमिद बुभ्येथाम् । तत्र पृथिवी शमी । 'धोर्नहुपीय वै शमो तस्या एष गर्भ ' इति वान- 1 · सनेयकम् ॥ १२ ॥ प्र नः॑ पू॒पा च॒रथे॑ वि॒श्वदे॑व्य॒ोऽपा नपा॑दन्तु वा॒युरे॒ष्टये॑ । आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत॒ तद॑श्विना सुह्वा याम॑नि श्रुतम् ॥ १३ ॥ प्र । न॒ 1 पू॒षा । च॒रय॑म् । वि॒श्वदे॑व्य । अ॒पाम् । नपा॑त् । अव॒तु । वा॒यु । इ॒ष्ट्ये॑ । आ॒मान॑म् । चस्य॑ । अ॒भि। वात॑म् । अ॒र्चत॒ । तत् । अ॒श्वि॑न॒ । सु॒ऽव॒वा॒ा। याम॑न। श्रुत॒म् ॥ १. रति मूको २२ नारित मूको ३ नारा वि म ४. नास्त्रि मूको ४६२