पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६९४ ऋग्वदे सभाष्ये [ अ ८, अ४, व १४० प्र॒णा । रु॒द्रा । म॒स्त॑ । वि॒श्वऽवृ॑ष्टय | दि॒व । श्ये॒नस॑ । असु॑रस्य । नृ॒व्ये॑ । तेभि॑ । च॒ष्टे । अरु॑ण । मि॒त्र | अर्य॒मा । इन्द्र॑ | दे॒वेभि॑ । अ॒न॒शेभि॑ । अश ॥ ६ ॥ बेडर० कुर्वाणा रद्रपुत्रा मस्त व्याप्तमनुप्या अन्तरिक्षस्य श्येना मेघस्य आवासभूता मि धारभूत पश्यन्ति तातै बरुणादय इन्द्र च देवैस्तै अश्ववद्धि अश्ववानिति ॥ ६ ॥ इन्द्रे॒ भुइँ शशमा॒नास॑ आशत॒ सूरो दृशते॒ वृष॑णश्च॒ पौंस्ये॑ । प्र ये न्व॑स्य॒र्हणा॑ ततस॒रे यु॒तं॒ वज्रं नृपद॑नेषु क॒रवः॑ ॥ ७ ॥ इन्द्रे॑ । भुज॑म । श॒श॒मा॒नस॑ । आश॒त | सुरे | दृशकै । वृष॑ण । च॒ । पो॑स्ये॑ । ग्न । यॆ 1 नु 1 अ॒स्य॒ । अ॒र्हणा॑ । तत॒क्षरे । युज॑म् । वने॑म् । नृ॒ऽसद॑नेषु | क॒रव॑ ॥ ७ ॥ 1 चेङ्कट० इन्द्रे भोगसाधनम् स्तुवन्त प्राप्नुवन्ति । तथा सुवीर्यस्य प्रदर्शके तेजसिर्पिले च भानु कुन्ति ये अस्य चरणीयानि स्तोत्राणि ते सहायम् वज्रम् युद्धेषु कुर्वन्ति स्तोतार ॥ ७ ॥ सूर॑श्च॒दा ह॒रितो॑ अस्य रीरम॒दिन्द्रादा कार्थेद्भयते॒ तवयसः । भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दधि॒श्वसो॑ दि॒वेदि॑वे॒ सह॑रः स्त॒न्नधितः ॥ ८ ॥ सूर॑ । चि॒त् । आ । ह॒रिन॑ । अ॒स्य॒ | रीमत् । इन्द्रा॑त् । आ । क । चि॒त् । भयते । सवी॑यस । स॒मस्य॑ । वृष्ण॑ । ज॒ठरा॑त् । अ॒भिऽश्व । दि॒वेदि॑वे । सङ्कुरि | स्त॒न् | अबधित ॥ ८ ॥ वेड० सूर्योऽपि अभ्य आज्ञा परिदायितुम् आत्मन अश्वान् प्रेरयन् अध्वनि आरमयति । य व चित् इद्द देवो 'बिभेति स इन्द्राद् विभूति' प्रदान् । 'भीषामाटात पवते' ( तैउ २८ ) इश्यनेन समानम् | भीमस्य वर्पितु जठरातू अभिवसत अवहम् सहनशील अबाधित प Y स्तनपति ॥ ८ ॥ स्तो पो अ॒द्य रु॒द्राय॒ शिक॑मे स॒पद्वा॑शय॒ नम॑सा दिदिएन । येभि॑ः श॒नः स्वो॑ एव॒याव॑भिर्दे॒वः सिप॑क्ति स्वय॑श॒ा निका॑मभिः ॥ ९ ॥ स्तोम॑म् । य॒ । अ॒द्य | रु॒द्राय॑ | शिमे । स॒त्राय | नम॑सा | दि॒प्टन | येभि॑ । शि॒त्र | स्वस॑न् । ए॒व॒यानं॑ऽभि । दे॒व । ससंक्ति | स्वयंशा । नियमऽभि ॥९॥ घेरनामम् यूवम् अय हवाय शनाय पितवीशय नमस्कारेण सह दिरात से शिषा मरुद्भिः सुवगरबदिः शातिमान नेहान् सबसे पक्षमानान स्वमूर्ति नियतामिपि तेसमैयेति ॥ ९ ॥ 1. मुश्लिम् विना २ प्रेरय वि 1 f. मध्ये ि ३२. माहित दि 2. faz, e.