पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६७४ ऋग्वेदे सभाम्ये [ ५ ८, अ४, व १०. ह॒रि । पान्त॑म् । अ॒जर॑म् । स्त्र॒ ऽजिदै | दे॒वि॒ऽस्पृशे॑ । आऽहु॑तम् । जुष्ट॑म् । अ॒ग्नौ । तस्य॑ 1 भर्म॑णे । भुव॑नाय । दे॒ना । धर्म॑णे । म् | व॒धयो॑ । पि॑प्र॒थ॒न्त॒ ॥ १ ॥ वेङ्कट मूर्धन्यान आरिस । सौर्यवैश्वानरीयम् । यास्क ( ७, २५ ) - 'हवियेत्' पानीयम् अजरं सूर्यविदि दिविस्तृशि आहुत जुष्टम् अमौ तस्य भरणाय च भावनाय च धारणाय च । एतेभ्य सर्वे+य कर्मभ्यो देवा इममग्निम अन्नेनापप्रथन्त' इति ॥ १ ॥ गीर्णं भुन॑नं॒ तमसाप॑गूळ्हमानिः स्वरभवज्जाते अयाँ | तस्य॑ दे॒वाः पृ॑थि॒नी द्यौरु॒तापोऽर॑णय॒न्नोप॑धीः स॒ख्ये अ॑स्य॒ ॥ २ ॥ ग॒र्णम् । भुवः॑नम् । तम॑सा । अप॑ऽगूळ्हम् । आ॒न । स्वं॑ । अ॒भ॒व॒त् । ज॒ते । अ॒ग्नौ । तस्ये॑ । दे॒ना । पृथि॒त्री । यौ । उ॒त । आप | अर॑णयन् । ओष॑धी | स॒ख्ये | अ॒स्य॒ ॥ २ ॥ वेङ्कट॰ उद्गीर्णं पूर्वम्* भुवनम् महत्ता नैशेन तमसा अफगूळ्हम् आविर् भवति सर्वम् जाते वैश्वानरे। तस्य अस्य सख्य देवा त्रयश्च लोका ओषध्यश्च अरमन्त ॥ २ ॥ दे॒वेभि॒जि॑पि॒तो य॒ज्ञिये॑भिर॒ग्नि स्तो॑पाण्य॒जरे॑ बृ॒हन्त॑म् । यो भा॒नुना॑ पृथि॒ द्यामु॒तेमामा॑त॒तान॒॒ रोद॑सी अ॒न्तरि॑क्षम् ॥ ३ ॥ दे॒वेभि॑ । नु । इ॒षित । य॒ज्ञियेभि । अ॒ग्निम् । स्तो॒पा॒णि॒ । अ॒जर॑म् । बृ॒ह॒न्त॑म् । य । भा॒नुना॑ । पृथिनी॑म् । द्याम् । उ॒त । इ॒माम् । आ॒इत॒तानि॑ । रोद॑सी॒ इति॑ । अ॒ तरि॑क्षम् ॥३॥ वेङ्कट० दरैक्षितम् प्रेषित यज्ञा अभिम् स्तौमि अनरम् महान्तम् य वैश्वानर तेजसा अमूर् नीनू लोकान् भातनोति । तदेवोचम् – आततान* इति ॥ ३ ॥ यो होतासी॑त् प्रथ॒मो दे॒वजु॑ष्ट॒ो य॑ स॒माज॒न्नाज्ये॑ना घृण॒ानाः । स प॑त॒त्व॒रं स्था जग॒द्यच्छ्वा॒ात्रम॒ग्निर॑ कृ॒णज्जा॒तवे॑दाः ॥ ४ ॥ य । होता॑ । आसी॑त् । प्रथम | दे॒वजु॑ष्ठ | यम् । स॒म्ऽआस॑न् । आज्ये॑न । वृ॒णा॒ना । म । प॒त॒त्र। इ॒त्व॒रम् । स्था । जग॑त् । यत् । स्वा॒नम् । अ॒ग्नि । अ॒णोत् । जा॒तवे॑दा ॥४॥ वेडट० य होना आसान् प्रथम देवै सवित, यश् च समन्जन्ति आज्येन होतृत्वेन घृणना, म पतनशीलम् स्थावरम् जङ्गमम् च गच्छन् क्षिप्रमव अनि भानपद् जातप्रज्ञ ॥ ४॥ यजा॑तरेद॒द्रो॒ भुव॑नस्य मूर्धन्नति॑ष्ठो अग्ने॑ स॒ह रो॑च॒नेन॑ । त हेम म॒तिभि॑नी॒भि॑िर॒क्थैः स यूजियों अभवो रोदसि॒प्राः ॥ ५ ॥ 3 4 को २. यः वि. ये विभ ३ शनिवि अ. ४. सप् मूको. ६. सवित दि भ'. ८. उत्तरोऽर्धर्षः था. (५,३) व्याब्यात द्र ५ देखि