पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८७, म २३ ] दशमं मण्डलम् परि॑ । त्वा॒ । अ॒ग्ने॒ । पुर॑म् । व॒यम् । विप्र॑म् | स॒ह॒स्य॒ | धी॒ीम॑हि॒ । घृ॒पत्न॑र्णम् । दि॒वेऽदि॑वे । ह॒न्तार॑म् | भ॒ङ्गुरऽव॑नाम् ॥ २२ ॥ बेङ्कट० परि धीमहि रक्षसामपहननाय स्वाम् पूरकम् वयम् मेधाविनम् सहसे हित सहसो वा जात धर्षकरूपम् अन्यहम् हन्तारम् भङ्गुरकर्मयुक्ताना रक्षसाम् ॥ २२ ॥ वि॒पेण॑ भए॒राव॑त॒ः प्रति॑ ष्म रक्षसों दह । अति॒ग्मेन॑ शोचिषा॒ तर्पूरग्राभिर्ऋष्टिभिः || २३ || विषेण॑ । भुञ्जुरऽव॑स । प्रति॑ । स्मा॒ | र॒क्षस॑ । दु॒ह । अग्ने॑ । ति॒ग्मेन॑ । शोचिषा॑ । तपु॑ ऽअप्राभिः । ऋ॒ष्टिऽभि॑ ॥ २३ ॥ चेङ्कट० व्याप्तेन तेजसा भञ्जनकर्मयुम् प्रति दह रक्ष अप्रै! तीक्ष्णेन शोचिश तथा तपशीकामाभि ऋष्टिमि च ॥ २३ ॥ प्रत्यै मिथुना दंह यातु॒धाना॑ किम॒दिना॑ । से त्वा॑ शिशाम जागृ॒ह्यद॑ब्धं विषु॒ मन्म॑भिः ॥ २४ ॥ प्रति॑ । अ॒ग्ने॒ । मि॒थु॒ना । दु॒ह॒ । य॒ातु॒ऽधाना॑ । क॒मो॒दिनो॑ 1 सम् 1 चा॒ा । शि॒शामि॒ । जागृहि । अद॑ब्धम् । नि॒प्र॒ | मन्म॑ऽभि ॥ २४ ॥ वेङ्कट० प्रति दह अग्ने। मिथुममूतान् यातुधानान् किमीदिन । 'किमिदानीमिति चरन्ति ते किमीदिन " इति यास्क ( तु. या ६, ११ ) । सम् शिशामि त्वाम् । ततस्त्वम् जागृहि अहिंसित मेधाविन्' स्तुतिभि ॥ २४ ॥ प्रत्य॑ग्ने॒ हर॑मा॒ा हर॑ः शृणी॒ीहि वि॒श्वत॒ः प्रति॑ । य॒ातु॒धान॑स्य र॒क्षस॒ो बल॒ वि रु॑ज वी॒र्य॑म् ॥२५॥ प्रति॑ । अ॒ग्ने॒ । हर॑सा॒ा , हर॑ । शृ॒णी॒हि । वि॒श्वन॑ । प्रति॑ । या॒तु॒ऽधान॑स्य । र॒क्षस॑ । बल॑म् ।। रु॒ज । वी॒र्य॑म् ॥ २५ ॥ वेङ्कट० प्रति शृगोहि अग्ने' हरसा हरणशील रक्ष वीर्यम् च ॥ २५ ॥ सर्वत | हिंमाया कर्तु राक्षसस्य बलम् वि रुज . ' इति अष्टमाष्टके चतुर्थाध्याये नमो वर्ग ॥ [<<] 'आङ्गिरसो मूर्धन्वान् वामदेव्यो वा ऋषि । सूर्यो वैश्वानरोऽग्निश्च समुद्रितो देवता । त्रिष्टुप् छ । ह॒निष्पान्त॑म॒जरः॑ स्व॒र्विदि॑ दिनि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ । तस्य॒ भर्म॑ण॒ भुव॑नाय दे॒वा धर्म॑ण॒ कं स्व॒धया॑ पप्रथन्त ॥ १ ॥ १ नास्ति वि २. 'नाइ वि* अ', 'नान् वि क्षण पता म ५. ते मूको, ६६ नास्ति गुको. ३. ना मूको. ४४. पात्रि,