पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ ८, अ ३, व १७. लक्षणेन अज्ञानेन आच्छादिता जन्या च परवुद्धपरिभावार्थयान परमार्थस्वरूपावधारणार्थया शुष्कतर्कविद्यया क्षाच्छादिता असुतृप असूना प्राणाना चक्षुरादीनाम् अवादिना तर्पयि तारवेत्यर्थ | अ कारणाश् अढद्विदो यूयम् । वेदार्थस्य शातारा ध्यत उक्थशास चरति उत्तिष्ठन्ति उत्पश्यन्ति विकारा अस्मादिति उक्थ पर कारण तस्य शसितारः कथयिवार स्वरूपतो व्याख्यातार सन्तश्चरन्ति सर्वत्र अप्रतिद्दन्यमाना प्रवर्तन्ते, भतस्ते तद्विद । अतश्च कारणाद् युष्माक च विश्वकर्मस्वरूपस्य वेतृणाच महदन्तरमिति योज्यम् ॥ ७ ॥ ३६४० बेट० न तम् जानीथ यूयम् य इमानि भूतानि जनयामास । युष्माभिरज्ञातम् युष्मादम् अन्तर्हृदये अस्तीति विश्वकर्माणमाद । अथ परोक्षमाद - नौहारेण इति । हिमानी नीहार, तत्सदशेनाज्ञानेन प्रावृता जन्य च अलौकिकेश्च वचने परिवृता प्राणानामात्मीयाना तपंथितार "टक्यानि ४ १ श्लाघार्थम् आत्मकृतानि बदन्त चरन्ति ॥ ७ ॥ ' इति अप्रमाष्टके तृतीयाध्याये ससदशो वर्ग १ || [ ८३ ] 'मन्युस्तापस ऋषि । मन्युर्देवता त्रिष्टुप छन्द प्रथमा जगती । यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑ः पुष्यति॒ निव॑मानु॒षक् । स॒ाह्याम॒ दास॒मायै॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १ ॥ य । ते॒ । म॒न्यो॒ इति॑ । अरि॑त् ।। य॒ सह॑ । ओज॑ । पुष्य॒ति । विस॑म् | आ॒नु॒षव् । स॒याम॑ । दास॑म् । आर्य॑म् । त्वया॑ । युजा | सह॑ ऽकृतेन । सह॑सा | सह॑स्वता ॥ १ ॥ उद्गीथ० उत्तरे सून सप्तर्चे मान्यवे मन्युदर्श | "है मन्यो | वज्र वज्रवद् अभेद्य | सायक | शत्रूणाम् अन्तकर ! य यजमान ततव, स्नुतिमिति शेष अविधत्, "विध विधाने' विधान करणम् । विधति करोवीत्यर्थ । सद् बल् च शरीरपुष्टिलक्षणम् ओन सामध्यंरक्षण व यलम् पुष्यति हविभिं वर्धयतीत्यर्थ । विश्वम् सर्व देवगणम् स्वदनुचरम् आनुष भानु पूर्व्येण स्तुतिभि इविभिश्च पुष्यतीति योज्यम् | तमीप्सितार्थप्रदानेन अनुगृहासीति शेषः । यत इंडशरायम् भव वयमपि तव स्लोवार यशरथ राव अनुमद्दात् साह्याम अभिभवेम इस्त्राशास्महे वयम् दासम् उपनयमितस्य शत्रूणाम् आर्यम् अरणीय रत्वादिगुणोपेतत्वात् अभिगमनीय युद्धायै च स्वया सम्युना युजा सहामेन | कोडशेन । सहरहतेन भमजनम कयां सहसा बहरूपेण ध सहस्वना बलवता च १ ॥ "यो विका २ अवधिना विभः नारित वि ५५ मारिन विर ६६ नाम्नि को १ ४५०ि ८ ११नुपरम् तिनुपरम् त्रिम ९ो 11 मीअिजीयम् त्रिक ३३. युत स्वरनि वज्रमको हामीति विि