पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६८ ऋग्वेदे सभाध्ये पनि स्वामी | अहम् एव धनानि सम् जयामि सम्यक् पराजित्य प्राप्नोमि शश्वनः यहो शत्रो स्वभूतानि | मामू पद हवात आह्वयन्ति भावां मन्त जन्तव मनुष्या पिनरम् न यथा विवर पुना जाता थाह्वयन्ति, ण्वम् अहम् एव दागुप दवेभ्यो इवीपि दत्तवत यनमानाय सम्म विमनाम यथाई विभज्य ददामि भोजनम् धनम् ॥ १ ॥ [ अ अ व ५० वेङ्कट० सप्तगुस्तुतिसहृष्ट इन्द्र आत्मान तिमि सूने स्तौति । अहम् अभवम् धनस्य मुख्य पनि अहम् धनानि मह नयााम बड़ो शत्रो माम् हवत्त वितरम् इव सर्व एव जाता । अहम् यतमानाय वि भााम अद्धम् ॥ १ ॥ अहमिन्द्रो रोषो क्षो अर्थर्वणस्प्र॒ताय॒ गा अ॑जनय॒महे॒रधि॑ । अ॒हं दस्यु॑भ्यः॒ः परि नृ॒म्णमा द॑दे गोना शिक्ष॑न् दधीचे मा॑त॒रिश्व॑ने ॥ २ ॥ अ॒हम् । इन्द्र । रोध॑ । नच॑ । अथर्वण | त्रि॒िताय॑ | गा | अज॒न॒पम् । अहँ । अधि । अ॒हम् | दस्यु॑ऽभ्य । परि॑ नृ॒म्णम् । आ । द्वे । गोना । शिक्ष॑न् । द॒धीचे | मा॒तरने ॥२॥ 1 उहीय० अहम् इन्द्र रोध नक्ष दमाचे मध्वारय ब्रह्म प्रोवाच । तत्वविहाय्यत | अहम् एव अधवण इति अरेविहास सहक्षेपेण उच्यते - इन्द्रोऽयर्वपुत्राय प्राच्य च निषिद्वान् - नेद कम्मैचित् त्वया वतव्यम् इति । राव रोद्धा नेद मल पर रहस्य त्वया कस्मैचिद् वक्तव्यम् इति निपेढत्यय | दम वक्ता च ब्रह्मण, तस्मै भयवंऋषे पुत्राय दुधीच इति शेष । निनाय निवस ऋपर्याय विम्यानस्य वा लोकस्य अर्थाय या अपो दृष्टिलक्षणा अननयम् ननितवानमिवृष्टयम् उत्पादिवानस्मि अहे अनि मेघस्य उपरि अहम् एव दस्युभ्य शत्रुभ्य पार आदे परानित्य सर्व गृह्णामि तन हेतुना गाना शिवन् लसणहेन्वो कियाया' (पारे, नृम्णम् धनम् २ १२६ ) इत्यत्रमनादानक्रियाया देतो दानक्रियाया शतृप्रत्यय | गोता गोत्रान् गोसमूहानू गवादिघनसङ्वाता नित्यर्थं शिक्षन ददत् दधीचे दृश्यहहादिग्य १९ इत्यर्थ, मानरिश्वने याय्वादिदेवस्यश्वत्यथ ॥ २ ॥ बेङ्कट० अहम् इद्र अथवण" वक्षसो निराधक दूधीच शिरोऽच्छिन्दम् । भह कूप पतिताय नायत उतरणार्थं मघाद् उद्कानि अननयम् अहम् दम्युन्य घनम् परि आ दद" । मघानू दिनयन् दुघाच मातरिश्वन पुत्राय वर्पण च तदर्थंमुत्पादयन्निति ॥ २ ॥ . माँ ला स्न॑मतक्षदाय॒सं मयि॑ दे॒शयो॑ऽसृज॒न्नपि॒ क्रतु॑म् । ममानी॑रु॒ सूर्य॑स्येन दु॒ष्टर॒ मामार्य॑न्ति घृ॒तेन॒ कन्ये॑न च ॥ ३ ॥ भावि आत: वि भ २ मा वि' भन्ना वि* अ ३ यथाद मूको ४ इंद्रम् वि तु ऋऋ १,८४, १४६ ११६,१२ ११७२२ मा १४,५,५, १७, वृदे ३,१६०२३, वृठ २,५,१७ निश्पर्य विका ९ यत्रो वि विपन विका 8 ऋप पुत्राय रथाय त्रि ८ सवन वि 11 यजदादि दिन दिम १२ एवं विस, अपगे वि. १३ मुा. १४ नम्भूको, १५ र १६ द मूको