पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४७ म ८ ] दशम मण्डलम् ३४६७ ● उद्गीथ० विनोवान बननवन्त सम्भजनवन्त तव इन्द्रस्य सम्भक्कार इत्यर्थ मम सप्तगो दूतास दूतस्थानीया स्तोमा स्तुतिविशेषा हृदिस्पृश तव हृदयस्थ स्प्रष्टार मनसा चित्तेन पर्यालोच्य अस्माभि वच्यमानाः उच्चार्यमाणा इत्यर्थ, चरन्ति गच्छन्ति अनुप्रवष्टार इत्यर्थ, त्वाम् इन्द्रम् प्रति सुमती शोभना अस्माकम् अनुमादिका तव इन्द्रस्य बुद्धी कर्तुम् इयाना अनेकार्थत्वाद् धातूनाम् इच्छत सन्त इत्यर्थ । एतद् ज्ञात्वा हे इन्द्र अस्मभ्यम् चित्रम् वृषणम् रयिम् दा ॥ ७ ॥ घेङ्कट० भजनव-त मम दूतभूता इद्रम् प्रति चरति स्तोमा तस्य सुमती याचमाना हृदिस्पृश मनसा निरूप्प उत्पमाना ॥ ७ ॥ ४ यत् त्वा॒ यामि॑ द॒द्धि तन्न॑ इन्द्र बृ॒हन्तं॑ क्षय॒मस॑से॒ जना॑नाम् । अ॒भि तद् द्यावा॑पृथि॒नी गृ॑णीताम॒स्मभ्यं॑ चि॒त्रं वृष॑ण र॒यिं ददा॑ः ॥ ८ ॥ यत् । त्वा॒ । यामि॑ । द॒द्धे । तत् । न॒ । इ॒न्द्र॒ । बृ॒ह॒न्त॑म् । क्षय॑म् । अस॑मम् । जना॑नाम् । अ॒भि । तत् । द्यावा॑पृथि॒नी इति॑ । गृ॒णाम् अ॒स्मभ्य॑म् चि॒त्रम् ॥ वृष॑णम् । र॒यिम् । दा ॥ ८॥ । उद्गीथ० यत् दृष्टादृष्टफलम् त्वा त्वाम् इन्द्र | यामि याचे अहम्, दद्धि देहि तत् मया याचितम् बृहन्तम् महान्तम् क्षयम् निवासम् जनानाम् अन्येषाम् असमम् असाधारणम् । दीयमान तव प्रसादात् तत् द्यावापृथिवी अभि गृणीताम् 'साधु दत्तमित्यभिष्टुता स्वाश्रय दीयमानम् अनुमन्येताम् इत्यर्थ । नियमेन च प्रतिदिन यावज्जीवम् अस्मभ्यम् चित्रम् वृषणम् रयिम् दा ॥८॥ चेट० यत् त्वाम् ह याचे, देहि तत् मह्यम् इन्द्र। महान्तम् निवासम् असाधारणम् अन्येषाम् । त्वया दीयमान द्यागपृथिव्यौ अपि अनुमन्येयाताम् इति ॥ ८ ॥ 'इति अष्टमाष्टके प्रथमाध्याये चतुर्थो वग ॥ [ ४८ ] " 'वैकुण्ठ इन्द्र ऋषि । इन्द्रो देवता । जगती छद, सप्तमीदशम्येकादश्यस्त्रिष्टुभ । अ॒हँ भु॑व॒ वसु॑नः पू॒र्व्यस्पति॑र॒हँ धना॑नि॒ सं ज॑यामि॒ शश्व॑तः । मा ह॑वन्ते पि॒तरं न ज॒न्तोऽहं द॒शुषे॒ नि भ॑जामि॒ भोज॑नम् ॥ १ ॥ । अ॒हम् । भू॒न॒म् । वसु॑न । पू॒र्ज्य । पति॑ । अ॒हम् । धना॑नि । स॒म् । ज॒या॒ामि॒ । शश्व॑त । माम् । ह॒वते॒ । पि॒तर॑म् । न । ज॒न्तरि॑ । अ॒हम् । दा॒शुषे॑ । वि । भजामि॒ । भोज॑नम् ॥ १ ॥ उद्गीथ० " उसरे सूके' 'अह भुवम्', अई दाम्' इत्यादिके एकादशत्रु आत्मस्तावके इन्द्रो वैकुण्ठो ददर्श | अहम् भुवम् अहमिन्द्र बैकुण्ठोऽभूवम्" वसुनः धनस्य पूर्व्य पूर्वकाले भव चिरन्तन १-१ चनवन्त वि* भ' नास्ति वि २. नास्ति वि. ३३ परिचरनि वि ४. ति मूको, ५ नास्वि वि अ', मसा वि ६ नम्को, ७ नयमान मूको, ८८ नास्ति वि. ↑ मोटताम् विभ ९९ नास्ति मुको १०- १०. उत्तरं मूकम् मूको ११ ११ "सुवै वि', ण्ठो भवं त्रिअ.