पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये मनोवेगेषु अममा भवन्ति । तत्र केचिद् भास्यदना 'हदा इव दृश्यन्ते अथ पर उपवास कक्षदमा हृदा इव दृश्यन्ते इस्तिमा अक्षोभ्या अपर इत्युत्तरप्रज्ञानाही ॥ ७ इत्यस्पप्रज्ञानाइ । ३५८८ हृ॒दा त॒ष्टेषु॒ मन॑मो ज॒ने॑षु॒ यहा॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः । अनाह॑ त्वं॑ न ज॑हु॒वे॑द्याभि॒रोह॑ब्रह्माणोनि च॑रन्त्यु त्वे ॥ ८ ॥ हूदा 1 तष्टषु॑ | मन॑सः॑ । ज॒त्रप॑ । यत । ह्म॒णा | स॒म्ऽयजन्ते । सखा॑य । अने॑ । अ॑ । अ॒म । न । ज॒ह॒ ।ेद्याभि॑ । ओह॑ऽद्माण नि । च॒र॒न्ति॒ । ॐ इति॑ । वे ॥८॥ 1 उनीथ० हृदा हृदयेन बुद्धरा तथ्षु तनूकृतेषु संस्कृतेषु निश्चिचेषु सत्सु इत्यर्थ | केपु' । उच्यते*---- मनमवेषु ह्वेन मनसा ऊहापोहाम्या येऽर्था सम्यक् झन्ते श्रूयन्ते गम्यते नोपदश मात्रेण तधु सूक्ष्मेन्वर्थेषु, तभ्यानर्थान् स्वय मनसाहोच्य बुद्धया परिच्छित्यय । यत् यत्र समाने यदा वा काले ब्राह्मणासयनते सद्गच्छन्ति ससाय समानख्याना ऋत्विज अन्ये च शास्त्राथज्ञा | अन समानेकाले वा वम् एक मन्दशज्ञ ऊहापोहासमर्थम् वि अनु विविध त्यनन्ति वैद्याभि बाहुल्क न् 'स्नानाय चूर्णम् इत्यादिवत् करणेऽत्र यद् प्रत्यय | सप्तम्यर्धे च तृतीया । वेद्यते ज्ञायते तत्व यामिस्ता वेद्या प्रश्नप्रतिवचनप्रवृत्तय वामु नैन किञ्चित् पृच्छति नाप्यस्मै प्रतिवदन्तीत्यर्थ । क ये ओहब्रह्माण ओहम् उद्यमाना ब्रह्म परा विद्या यैस्तै, ऊहापोहसमर्था इत्यर्थ । उल उशब्द एवायें। त्वशब्द एकार्थे । द्र एके दि चरन्ति विविध चरन्ति प्रवर्तन्ते परस्पर पृच्छन्ति प्रतिवन्ति चेत्यर्थं । एवम् अत्राविद्धि दया विद्वत्स्तुत्या च ज्ञान प्रशस्यत ॥ ८ ॥ वेट० हा तहेषु बुद्धिमता हृदयेन परिकल्पितेषु मनस गन्तयेषु वेदार्थेषु' गुणदोषनिरूपणा यदा ब्राह्मणा मङ्गच्छत समानरयाना भम्मिन् सङ्घ कञ्चना ज्ञ परित्यजति वेदितव्येभ्यो बदार्येश्य । अयान्य" ओहद्माण उद्यमान येमा ब्रह्म ते यथाकामम् विचरनि ॥८॥ , ~ इ॒मे ये नार् न प॒रश्चर॑न्ति॒ न मा॑ह्म॒णाम्रो न सु॒तेन॑रामः । त ए॒ते वाच॑मसि॒पय॑ पा॒पया॑ मि॒रीस्तन्त्रं तन्वते॒ अप्र॑जज्ञयः ॥ ९ ॥ इ॒मे । ये । न । अ॒र्जाक़ू । न । र । चर॑न्ति । न । ब्रह्म॒णार्म न | सुतेऽक॑राम | ने । ए॒ते । वाच॑म् । अ॒भि॒ऽपच॑ | पा॒पयो॑ मि॒री । तन्त्रैम् । त॒न्व॒ते । अप्रैऽजज्ञय ॥ ९ ॥ 33 नावित वि भ यदि [ अ८, अ १, व १४. इति मध्यममज्ञानाद हदा इव स्रानादां भ २२ परयुगको दिन वि ● 19. अथान्यम्भूको 3 क मूको ८० ४दले वि. ९ नास्ति