पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७१, मं ७ ] दशमं मण्डलम् ३५८७ । अ॒स्ति॒ । पन्था॑म् ॥ ६ ॥ य. । ति॒त्याज॑ । स॒चि॒ऽविद॑म् । सखा॑यम् । न । तस्य॑ । वा॒चि । अपि॑ । भा॒ग यत् । इ॒म् । शृ॒णोति॑ । अल॑कम् । शृ॒णोति॒ । न॒हि॑ि । प्र॒ऽनेद॑ । सु॒ऽकृ॒तस्य॑ । उद्गीथ० य ग्रन्थमात्राध्यायी सः तित्याज परित्यजति बाच अर्थम् गुरुमुखास शृणोतीत्यर्थ । कीदृशं वागर्थम् । सचिविदम् 'धच सेवायाम्' । ' सचिः सवा, तथा सच्या गुरुसेवया चेदितव्य ज्ञातव्यम्', पुन पुन श्रवणलक्षणया वा सेवया ज्ञातव्यम् सखायम् बाचः सखिभूतम् साहचयत् तस्य ग्रन्थमानाध्यायिन अविज्ञातवागभिधेयार्थस्य वाचि ऋग्यजुस्सामादिलक्षणाया महता यतेन अधीताया धारिताया च सत्यामपि भाग अपि न अस्ति फसंशोsपि न विद्यते यत् यदपि ईम् एना स्त्रमुखन परमुखेन वोच्चार्यमाणाम् शृणोति तदपि अलक्म् कुत्सित वाइपर्याप्तम् अलीक वा शृणोति मायामयत्वात् तस्या अविज्ञातार्थाया वाच । न हि न च प्रवेद प्रनानाति सुकूनस्य पुण्यस्य कर्मण पन्थाम् पन्थानम् मार्ग स्वर्गादिगर्ति वा ॥ ६ ॥ वेट य परित्यजति सखिविदम् सखायम् वेदम्, न तस्य सर्वस्याम् अपि वाचि लौकिक्या भजनीय कश्चिदर्थ अस्ति यत् अयम् वेदव्यतिरिक्तम् शृणोनि सद् अलीकम् शृणोति । नहि प्रवेत्ति तेन सुकृतस्य पन्थानमिति | 'त योऽनूत्सृजत्यभागो वाचि भवत्यभागो नाके' ( तैआ २, १५, १ ) इत्यादिकमध्वर्युभ्य श्रोतव्यमिति ॥ ६ ॥ अ॒स॒ण्वन्त॒ कर्णवन्त॒ सखा॑यो मनोज॒वेष्वस॑मा बभूवुः । आ॒द॒मास॑ उपक॒क्षास॑ उ त्वे ह्रदा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ॥ ७ ॥ 1 अ॒क्ष॒ण्ऽवन्त॑ । कर्णेऽवन्त । नखा॑य म॒न॒ ऽज॒वेषु॑ । अस॑मा । ब॒भुव॒ । आ॒द॒घ्नास॑ । उ॒प॒ऽरु॒क्षास॑ । ऊ॒ इति॑ । ते॒ । हृदा ऽइ॑त्र | स्नात्वः॑ । ऊ॒ इति॑ । त्ये॒ । द॒द॒त्रे॒ ॥७॥ समानख्यानाथ सन्त तुल्येषु याह्येषु इन्द्रिय- उद्गीथ० अक्षण्वत अक्षिमन्त वर्णवन्त सखाय वर्गेषु सत्सु तुल्येषु च वेदार्थव्याकरणादिज्ञानेषु च सत्सु इत्यर्थः, मनोपवेषु मनोगम्येषु हदा इव यथा इदाः सूक्ष्मेश्वर्येषु असमा अनुल्या बभूवु भवन्ति मनुष्या । किमिव । आदमास स्यशब्दलोपोऽग्र द्रष्टव्य । आस्यमा मुसप्रमाणा उपक्क्षास कक्षसमीपपरिमाणाच वे पके मध्यमाधमोदका असमा भवन्ति, एवम् एके मनुष्या मध्यमाघमप्रशा बनाना अक्षोम्योदका उसमा इदा ले दहथे श्यन्ते, भवन्ति । यथा श्व त्रावा भवन्ति । तस्मात् अक्षोभ्यशानार्थं महता यत्नेन वागयों असमा पुथम् एके महाप्रशा भक्षोभ्यज्ञाना ज्ञातव्य इति ज्ञान स्तूयते ॥ ७ ॥ षड्ङ्कट० अशण्वन्तः अक्षिमन्तः वर्णवत्त लौकिकेषु च कार्येषु समानस्याना अपि सन्तो मनुष्याः म्फो सः सेवाम् वि. ३३. बयान विविवं 1ो यो मूको २२. सर मेवनायाभ, ५ दावा किं. ६. मारित वि. ७ मरि जागया जि ४. शाब्यम् विध शप्प दि म 10. भगत ि'बन्धः वि', व्यायानं . ८. किस्यो न भूहो. ९. या (१९)