पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ८ अ व १३. ३५५४ ऋग्वेदे सभाष्ये अ॒ग्नीषोमा॑ । वृष॑णा । बाज॑ऽसातये | पु॒रुऽप्र॒श॒स्ता | वृष॑णौ । उप॑ । ब्रुने॒ । । यौ । इ॑ज॒रे । वृप॑ण । देउ॒ऽय॒ज्यया॑ । ता । न॒ । शर्म॑ । त्रि॒वरू॑यम् । नि । यस ॥७॥ उद्गोध० अभीयोमा वृषण्णा वाजसातये पुरुप्रशस्ता बहुस्तोत्री पणो चर्पितारी कामाना च उपब्रुवे उपगम्य ब्रवीमि स्तुतिभि स्वौमीत्यर्थ । किंच यो अनीपोमो ईजरे इष्टवन्त चर्षितार यजमाना देवयज्यथा देवार्हेण यागेन, ता तौ अन्नापोमो अस्माभिः इष्टौ सम्तो न अस्मभ्यम् शर्म निवस्थम् वि यसत विशेषेण प्रयच्छतामित्यर्थ ॥ ७ ॥ २ वृषण वेङ्कट अभीषोमी घृपणो अन्नलाभाय बहुभि प्रशस्तौ उप स्तौमि । पुन पणौ इति पूरणम् | यौ यजन्ते वृषण यज्ञेन, तो न गृहम् निवरूथम् दत्ताम् ॥ ७॥ घृ॒तव॑ताः स॒त्रया॑ यज्ञनि॒िष्कृत हदिवा घ्राणमभि॒श्रियैः । अ॒ग्निहॊतार ऋत॒सापो॑ अ॒ढुहोऽपो अ॑सृज॒न्ननु॑ वृ॒त्र॒तूर्ये ॥ ८ ॥ घृ॒तऽत्रता ।अ॒त्रिया॑ । य॒ज्ञानि॒ ऽवृत॑ । बृ॒ह॒त्प॑दे॒वा । अ॒ध्व॒राणा॑म् । अ॒मि॒ऽश्रिय॑ अ॒ग्निऽहोतार । ऋ॒त॒ऽसाप॑ । अनुहं | अप | अज॒न् । अनु॑ । वृत्र॒ऽने॑ ॥ ८ ॥ उद्गीय वना अपरित्यक्तस्वकर्माण देवा क्षत्रिया समर्था यज्ञ निष्कृत यज्ञस्य ♥ सस्कतार, बृहद्दिवा महादीप्तय अध्वराणाम् यज्ञानाम् अभिश्रिय आभिमुख्येन सेवार अग्निहोनार अग्निहोतृका अग्न्याहातृका वा ऋतमाप यज्ञेनार्चिता उदकेन सर्वेस्यार्चयितारो वा अद्रुह परस्य यजमानाना चाऽद्रोग्धार अप वृष्ट्युदुकानि असृनन् विसृजन्ति विक्षिपन्ति वर्ष तीत्यर्थं । कड़ा। अनु वृत्रतूर्ये 'वृनवधे निवृत्ते पश्चाद् मेघवधानन्तरमित्यर्थ ॥ ८ ॥ कट० तक्रमण " जात्या क्षनिया यज्ञनिष्कृत नि यज्ञ प्रति निर्गमन तस्य कवर, महातेजस यज्ञानाम् सेवितार अग्निह्नानुका सत्यभाज " भट्टोग्धार उदकानि अनु असजन् घृजवधे ॥८॥ द्यारा॑पृथि॒त्री ज॑नयन्त॒भि व्र॒ताय॒ ओष॑धीर्व॒निना॑नि य॒ज्ञिया॑ । अ॒न्तरि॑षु॒ स्वरा प॑शु॒रु॒तये॒ वश॑ दे॒वास॑स्त॒न्वी॒ नि मा॑मृजुः ॥ ९ ॥ द्यावा॑पृथि॒वी इति॑ । ज॒न॒य॒न् । अ॒भि । व्र॒ता । आप॑ । ओष॑धी । व॒निना॑नि । य॒ज्ञिया॑ । अ॒न्तरि॑क्षम् । स्त्र॑ । आ । पि॒भु । ऊ॒तये॑ । वच॑म् | दे॒वासः॑ । त॒न् । नि । म॒मृजु ॥ ९॥ । उद्दीय द्यावापृथिवी यात्रापृथियो जनयन् अभिभाभिमुख्येन महता यसेन जमयन्ति विश्वे देवा मता तानि कर्माणि लौकिकानि वैदिकानि च जनयन्ति, आप उदकानि च ओषधी 1. स्वादि, 11 सि १ र वि. ३३. सन्तो मको. fa ² ५. सोहिं. ६ पुषणादि . ० नास्ति भूको. 18 "मजा विभ.२.मुको. ८. नापिता मुको को १०. कर्मण दि. ४. मा ९०९ न