पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६६, म ६ ] दशम मण्डलम् सर॑स्वान् । धी॒भि । वरु॑ण । घृ॒तव॑त । पू॒षा । ष्णु॑ | म॒हिमा । वा॒यु । अ॒श्विना॑ । ब्र॒ह्म॒ऽकृत॑ । अ॒मृता॑ । वि॒श्ववेदैस । शर्म॑ । न॒ । य॒सन् | त्रि॒ऽनरू॑यम् । अहंस ॥ ५ ॥ उद्गीथ० सरखान् मध्यस्थानो देव धीभि प्रज्ञाभि कर्मभिर्वा, स्वै विशिष्टैरिति शेष, वहण च धृतव्रत अपरित्यक्तस्वकर्मा पूषा विष्णु च महिमा 'महिमवान् महलवान् वेत्यर्थ , वायु च अश्विनौ च ब्रह्मकृतः ब्रह्मणोऽहस्य स्तुतेर्वा हेनुकर्तार अमृता मरणरहिता विश्ववेदस बहुधना बहुज्ञाना' वा शर्म विमानगृह स्वर्गसुखं वा न अस्मभ्यम् यसन् सम्प्रयच्छन्तु । कोदृशम् | त्रिवस्थम् त्रिभिरश्विवाटवादित्यै आदित्यचन्द्रन्दैव ब्रह्मविष्णुमहेश्वरैर्वा वरणीयम् । अहम पापात्, प्रमोध्येति शेप ॥ ५ ॥ वेङ्कट० सरखान् प्रज्ञाभिर्युक्त वरुण च धृतव्रत पृश च विष्णु च महत्त्वेन युक्त वायु अश्विनौ च कर्मकृत अमृता विश्वधना गृहम् अस्मभ्य प्रयच्छन्तु त्रिवृदिष्कम् भाहन्तार शत्रूणाम् ॥ ५ ॥ ८ ' इति भष्टमाष्टके द्वितीयाध्याये द्वादशो वर्ग | वृपा॑ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृत॑ः । वृष॑णा॒ा द्यावा॑पृथि॒वी ऋ॒ताव॑री वृषा॑ प॒र्जन्यो वृष॑णो वृष॒स्तुभिः॑ ॥ ६ ॥ वृषा॑ । य॒ज्ञ । वृष॑ण । स॒न्त । य॒ज्ञिया॑ | वृष॑ण । दे॒वा । वृष॑णः । ह॒त्रे॒ ऽकृ॒त॑ । वृष॑णा । द्यावा॑पृथि॒वी इति॑ । ऋ॒तव॑री इत्पृ॒तऽव॑री | वृषा॑ । प॒र्जन्यं॑ | वृष॑ण । वृ॒ष॒ऽस्तुभ ॥६॥ 1 उद्गीथ० वृषा बपिता यज्ञ च, पण वातार सन्तु भवन्तु यज्ञिया च यज्ञसम्पादिन ऋत्विग्यजमाना वृषण वर्धितार देवा च बृजण हविकृत च हविषा कर्तार अध्वर्यत्र उस्लखलमुसलादयन, नृपणा द्यावापृथिवी ऋतावरी वृष्टयुदकवत्यो, टपा पर्जन्य च, कृष्ण सन्तु नृपस्तुभ च वृषस्य वधितारो यजमाना माध्यमिका देवगणा ॥ ६ ॥ घेङ्कट० वर्षिता कामानाम् यज्ञ अस्तु । वृषण सन्तु दवा च तथा कृषण हतोतार, वृषण हविया कर्तार, नृपणा द्यावापृथिव्यौ यज्ञरयो, वृथा पर्जय पण वस्तुभ कविना स्तुतय ॥ ६ ॥ 1 अ॒मा वृष॑णा वाज॑सातये पुरुप्रश॒स्ता वृष॑णा उप॑ चुने । यावीज॒रे वृष॑णो देवय॒ज्या ता न॒ः शर्म॑ नि॒नरू॑य॒ नि ये॑मतः ॥ ७ ॥ मूको 11 महिमावाम इत्यावशयो विमहिमावाम इत्व येत्यर्थ दि भ. २. बहुप्रज्ञा विभ ४ चन्द्रा भूको, ५ णीय मूको ६. प्रमुष्टोध्येतत्रि प्रमुच्यते ८०८. माहित मूको ९ मान मूको. [१०] सन्तत्रिम वि भ. 11 सात्रि म विष्णुचनमूहो, १२ वनौ