पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३३८ ऋग्वेद समाध्ये [ ख ६, अ५ व १४. वेङ्कट० 'या प्रयच्छति' धनवान् पुत्रवत् अन्नम् रामिद्धः झवान् श्राभिमुल्येन आहुतः बहु । अस्मान् अस्य सुमतिः नवतरा अखैः सह आगच्छतु ॥ १ ॥ श्रेष्ठ॑श्च॒ प्रि॒याण स्तुहा॑स॒वाति॑थिम् । अ॒नं रथा॑नि॒ यम॑म् ॥ १० ॥ ग्ने॒ष्ठ॑म्। ऊ॒ इति॑। प्रि॒याणा॑म्। स्तु॒हि । खडसाव। अतिथिम्। अम्।ि रया॑नाम् । यज॑म् ॥ १० ॥ चेङ्कट० प्रियतमम् प्रियाणाम् स्तोवः ! स्तुहि अतिथिम् अग्निम् रघानाम् यन्तारम् ॥ १० ॥ इति पछाष्टके समाध्याय चतुर्दशो वर्गः 11 उदिता यो निता चेदि॑ता स्वाय॒ज्ञेय व॒वते॑ति । दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाज॒ सिपा॑सतः ॥ ११ ॥ उन्ऽईता । यः । निर्दिता । वैदि॑िता | वसु॑ । आ । य॒ज्ञिय॑ः । व॒यत॑ति । दु॒स्तरा॑ः । यस्य॑। प्र॒व॒णे । न । ऊ॒र्मये॑ः । वि॒या । वाज॑म् । सिसोसतः ॥ ११ ॥ चेङ्कट० उद्भूतानि न्यम्भूतानि च यः घेता धनानि यज्ञियः आ वर्तयति दुष्टाः यस्थ ज्वालाः प्रवणाभिनुसाः इष ऊर्मयः कर्मणा समामम् सम्भस्तुतिः ॥ ३ ॥ मा नो॑ ह॒णीता॒मति॑थि॒र्वसु॑र॒भिः पु॒रुप्रश॒स्त ए॒पः । यः सु॒होता॑ स्वध्व॒रः ॥ १२ ॥ मा। नः॒ः। दृ॒र्णांताम् । अति॑थिः । वसु॑ः । अ॒ग्निः । पुरु॒ष्प्रशस्तः। ए॒षः। यः सु॒ऽहोता॑ सु॒ऽअ॒ध्व॒दः ॥१२॥ बेट० मा अस्मभ्यं कुभ्याम् अतिथिः वसुः अग्निः बहुभिः प्रशस्तः एषः यः सुद्दोता सुपज्ञः च ॥ १२ ॥ मो ते रि॑प॒न् ये अच्छा॒क्तिभिर्व॒सोऽग्ने॒ केभि॑श्च॒देवैः । करिश्चद्धि त्वामी दूत्यय रा॒तह॑व्यः स्वध्व॒रः ॥ १३ ॥ मो इति॑। वे 1 रि॒प॒न् । ये । अच्छकऽभिः । वस॒ो इति॑ । अग्ने॑ । फेभि॑ः । चि॒त् । एवैः क॒रिः । चि॒त् । हि । वाम् ] ईट्टै । दुव्या॑य । रातऽह॑व्यः । सु॒अध्वरः ॥ १३ ॥ ० मा तेरिएन, ये अभिष्टुतिभिः परिचरन्ति अभिगमः । खोता हि त्वाम् स्तीति दुम्याय सहविष्कः 1 आने॑ याहि म॒रुत्स॑खा रु॒द्रेभिः सोम॑पतये । सोम॑यो॒ उप॑ सु॒ष्टुतं मा॒दय॑स्व॒ स्व॑र्णरे ॥ १४ ॥ 2-7. नारित वि ५. मारिय विभ६.२. नास्ति मूको. ३०. नास्ति विकास वि वासथितः । अमे! सुखकरैः सुप १३ ॥ २. विन ३. १,०३३०. . यज्ञीयः भूको. ४. स्तुतिम् दि भ. 4. तब भूफो.