पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अटमै मण्डलम् १९३७ १०३ [५]] सः | ह॒न्ये । चि॒त् । अ॒भि ! तृण॒त् । वाज॑म् । अत । सः ॥ ध॒ते॒ । अक्षैति। श्रवः॑ः । स्वे इति॑ । दे॒व॒ऽत्रा । सदा॑ । पु॒रु॒षसो त पुरुऽयसो । विश्वा॑ वा॒मानि॑ । ध॒म॒हि॒ ॥ ५ ॥ येकूट० सः वे अपि शत्रुपुरे स्थितम् अग्रम्, अभि सृणति, तथा अश्वेवसः- धारपति अक्षितम् भग्नम्। तथा सति धर्म च स्वयि देवे सद्य हे बहुध विश्वानि धनानि धारयेम स्मितानि इति ॥५॥ 'इति पष्चाष्टके सप्तमाध्याये श्रयं दो वर्गः ॥ यो विश्वा॒ा दय॑ते॒ वसु॒ होता॑ म॒न्द्रो जना॑नाम् । मध॒ोर्न पात्रा॑ प्रय॒मान्य॑स्मै॒ प्र स्तोमा॑ यन्त्य॒ग्नये॑ ॥ ६ ॥ । होता॑ । म॒न्द्रः । जना॑नाम् । यः । विश्व | दर्पते । मधः । न । पात्रा॑ । प्र॒ष॒मानि॑ । अ॒स्मै॒ । म | स्तोमा॑ । य॒न्ति॒ । अ॒ग्नये॑ ॥ ६ ॥ घेङ्कट० यः विश्वानि प्रयच्छति वसूनि होता मोदनां अनेभ्यः अस्मै सोमस्य इव पात्राणि मुख्यानि प्र गच्छन्ति स्वोमाः अमये ॥ ६ म अश्वं॑ न ग॒भो॑ र॒ध्यं॑ सु॒दान॑वो मर्मृज्यन्ते॑ देव॒यव॑ः । उ॒भे तोके तन॑ये दस्म विश्पते॒ पति॒ राधो॑ म॒घोना॑म् ॥ ७ ॥ अश्वे॑म् । न । गी॒ऽभिः । र॒थ्य॑म् । सु॒ऽदान॑वः । मृ॒मृ॒ज्यन्ते॑ । दे॒ष॒ऽयवं॑ः । इ॒मे इति॑। तो॒के इति॑ । तन॑ये॒ * । द॒स्म॒ । वि॒श्पते॒ । पर्ष । राध॑ः । म॒धोना॑म् ॥ ७ ॥ येङ्कट० अश्वम् इव स्तुविभिः पयस्य वोठारम् शोभनदानाः परिचरन्ति यजमानाः । पुत्रे पौत्रे घ उभयस्मिन् दर्शनीय! विशां पते! प्रयच्छ धनवटाम् धनम् ॥ ७ ॥ प्र म॑हि॑ष्ठाय गायत ऋ॒तान्ने॑ च॒ह॒ते शुक्रशचिपे । उप॑स्तु॒तासो अ॒ग्नये॑ ॥ ८ ॥ म । म॑हि॑िष्ठाय । गा॒य॒त॒ । ऋ॒तऽने॑ । बृह॒ते । शुक्रऽशचिपे । उप॑ऽस्तु॒तासः । अ॒ग्नये॑ ॥ ८ ॥ चेट० प्र गायत दाहृतमा यवते महते शुक्रशोचिषे समये हे उपस्तोतार: ! यूयम् ॥ ८ ॥ आ बेँसते म॒घवा॑ वी॒रव॒द्यश॒सः॒ समि॑द्धो द्यु॒म्न्याहु॑तः । क्रुविनो॑ अस्प सुम॒तिर्नवो॑य॒स्पच्छा चार्जेभिरा॒गम॑त् ॥ ९ ॥ आ ॥ ब्र॑हा॒ते॒ । म॒धऽवा॑ । वी॒र॒ऽव॑त् । यच॑ः । समूऽदः । यु॒म्नी । आहु॑तः । कु॒वित् । नः॒ । अ॒स्य॒ । स॒म॒तिः | नवी॑यसी | अच्छे । चार्जेभिः | झगम॑त् ॥ ९ ॥ 2 ११. नाहित मूको. २. वि. ३. मुको. ४. तु. ऋ१,१४७, १; प्रगृह्याभावः १ । ५. मातृ वि. ६. यूयमुपोको, ७, यूयँ सो विश नारित वि,