पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[[६] १०२, ८ ]] अटगं गण्डलम् 1 अ॒ग्निन् । ब॒ः । यु॒धन्त॑म् । अ॒घ्न॒राणम् । पुरु॒तम॑म् | अच्छै । न । सह॑स्वते ॥ ७ ॥ येट अमिम् सूर्य वर्धमानम् महिस्यानाम् बलिनां बहूनां ग्लेपपिताम् अभिगच्छत' "नाते पुत्रस्य पुत्राय गद्रवते "मलवन्तं नहारें लब्भुम् ॥ ७ ॥ अ॒यं यथा॑ नः॑ आ॒भुव॒त् च्वष्टा॑ रू॒पेच॒ तक्ष्या॑ । अ॒स्य श्रुत्वा॒ यश॑स्वतः ॥ ८॥ अ॒यम् । यथा॑ । नः॒ः । आ॒ऽभुव॑त् । स्वष्ट | रू॒पाऽइ॑व । तक्ष्या॑ । अ॒स्य । क्रत्वा॑ । यश॑स्त्रतः ॥ ८ ॥ पेट० अगम् कतिः राधा अस्मान् भाभवति स्वष्टा इव 'देवः रूपाणि विकसंग्यानि तथा एनम् अभिगच्छत । अस्य प्रज्ञानेन युक्ताः यशस्वतः भवामो यशस्वम्त इति ॥ ८ ॥ अ॒यं विश्वा॑ अ॒भि श्रियोऽग्निर्दे॒वेषु॑ पत्यते । आ वाज॒रुप॑ नो गमत् ॥ ९ ॥ अ॒यम् । विश्वा॑ः । अ॒भि । श्रिय॑ः । अ॒ग्निः । दे॒वेषु॑ । प॒त्यते॒ । “आ। चाजैः । उप॑ । नः॒ः । गए॒त्" ॥९॥ 1 1 २६३३ घेङ्कट० अयम् मनुष्याणाम् विश्वाः थियः अभिलक्ष्य अभिः देवानां मध्ये गच्छति । सोऽस्मान, मपि असेः उप आ गच्छतु ॥ ९ ॥ विश्वे॑पामि॒ह स्तु॑हि॒ होतृ॑णां य॒शस्त॑मम् । अ॒ग्ने॑ि य॒ज्ञेषु॑ पू॒र्व्यम् ॥ १० ॥ विश्वे॑षाम् । इ॒ह । स्तुहि॒ । होतृ॑णाम् । य॒शःऽन॑मम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पु॒र्व्यम् ॥ १० ॥ वेङ्कट० सर्वेषाम् होतॄणाम् मध्ये यशस्विनम् अस्मिन् यज्ञे तुहि तदेवाह -- अधिम् यज्ञेषु - मुख्यम् इति ॥ १० ॥ ।" इति घष्ठाष्टके सप्तमाध्याम दशमो वर्ग: ९ ॥ शीरं पा॑च॒कशचिषु॑ ज्येष्ठ॒ो यो दमे॒ष्वा । द॒दाय॑ दीर्घश्रुत॑मः ॥ ११ ॥ शीरम् । पा॒य॒कऽशो॑चयम् । ज्ये॑ । यः । दमे॑षु । आ । दी॒दाय॑ । दीर्घश्रुत्ऽत॑मः ॥ ११ ॥ चेङ्कट० 'शोरम् अनुशाविनमिति वाऽऽशिन मिति था' इति यास्कः (४,१४)1 से शोषकदीप्तिम्, उपेष्ठः यः गृहेषु दोप्यते दीर्घश्रुत्तमः गृणीहि इति ॥ ११ ॥ तमये॑न्तं॒ न सा॑न॒सिं गृ॑णीहि वि॑ित्र सु॒ष्मिण॑म् | मि॒त्रं न यो॑त॒पज्ज॑नम् ॥ १२ ॥ सम् । अवैन्तम् । न । सान॒सम् । गृणीहि । चि॑िप्र॒ | शुष्मिण॑म् । मि॒नम् । न । त॒यत्ऽर्जनम् ॥१२॥ तम् भवम् इव भजनीयम् गृणीहि मेधाविन्! बलिनम् गिनम् इव यातयञ्जनम् ' शम् ॥ १२ ॥ १. माहित वि. अ. ५.०५ लन्सार विभ ५नः अ ९एवम् अ १२-१२. नास्ति मूको, २. देव वि श्र. ३. अगि वि. ४-४. पुत्राय नणे मुको. ८-८० रूपाणि ७. वहति विक्ष भामयति वि ११-११. तु. १,५,३८,१०२,६ ६. 19. तु. १ मो १३. धंद्र' वि. मूको. मन्त्रः नास्ति म्को, १४. ना मूको.