पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ , अ ७ व ९. वेङ्कट० 'भार्गवः प्रयोगा, बाईस्पत्यो पाभिः स्वम् भो! बृहत् भन्ने प्रयच्छसि देव! यजमानाय कविः गृहपतिः युवा अस कात्यायन: ( ऋभ २,८,१०२) – शार्गवः प्रयोगो सार्हस्पत्यो याऽग्निः पावकः सहसः सुयोर्वा अन्योर्गृहपतिरामिष्ठयोर्वान्यतर.' इति ॥ १ ॥ स न॒ ईळनया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा॑ । च॒कधि॑भान॒वा व॑ह ॥ २ ॥ स‘ । न॒ः । ईछ॑नया । स॒ह । दे॒वान्। अ॒ग्ने॒ । दुव॒स्यवः॑ । चिकित् । वि॒िभानो इति॑ वि॒ऽभानो। आ १ वह॒ ॥२॥ येडट० स. अस्माकं स्तुवरया सह समकालम् एव अग्ने । परिचरणशीलया याचा ज्ञाता सन् हे विभागो! देवान आ वह ॥ २ ॥ त्वया॑ ह॒ स्वियु॒जा व॒षं चोदि॑ष्ठेन यविष्ठध | अ॒भि ष्णो॒ वाज॑सातये ॥ ३ ॥ ध्वयो॑।हु।स्मि॒त्। यु॒जा। व॒यम् । चोदि॑ष्ठेन । अ॒श्वि॑ष्ठय॒ अ॒भि । स्मि॒ः { वाज॑ऽसातये ॥ १ ॥ ०खया हरियत सदायेन वयम् अतिशयेन धनानां प्रेरपित्रा युवराम !? अभि भवेम शत्रून् असलाभाय ॥ ३॥ औष॑भृग॒वच्छ॒चि॑ममबान॒वदा हु॑वे । अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥ ४ ॥ और्व॒मुगुऽवत्। शुचि॑म् । अ॒प्न॒वान॒ऽवत् । आ । हुवे । अ॒ग्निम् । स॒मुद्रऽर्वाससम् ॥ ४ ॥ चेङ्कट० ऑईभृगुवत् अहम् शुचिम् अतिम् आ हुवे अनवानवत् प अग्निम् समुद्रवाससम् वाहनम् इति || ४ || ए॒वे वात॑स्वनं॑ क॒विँ प॒र्जन्य॑क्रन्द्रं॒ सह॑ः ॥ अ॒निं स॑मु॒द्रवाससम् ॥ ५ ॥ हुने । वात॑ऽस्वनम् । क॒वम् । प॒र्जन्य॑ऽन्यम् । सह॑ः । अ॒ग्निम् । स॒मुद्रऽया॑स॒सम् ॥ ५ ॥ बेङ्कट० हुबे यातसदृशस्वनम्" विम् पर्जन्मसदृशन्नम् इस्त्रिनम् ॥ ५ ॥ 'इति पष्ठाष्टके सप्तमाध्याये नमो वर्ग: । आ स॒वं स॑वि॒तुपे॑था॒ भग॑स्येथ भुद्धिं हु॑वे । अ॒निं स॑मु॒द्रवा॑स॒सम् ॥ ६ ॥ आ । स॒नम् । स॒त्रि॒तुः । य॒था॒ । मम॑स्य॒ऽत्र | भुजिम् । हुवे | अ॒ग्निम्। स॒मुद्रऽवा॑सराम् ॥ ६ ॥ पेट० भादयाति प्रसबमिव सवितुः भगरम व भोगम् ॥ ६ ॥ अ॒ग्मिं चो॑ वृ॒धन्त॑मध्व॒राणो॑ पुरु॒तम॑म् | अच्छा नप्त्रे॒ सह॑स्पते ॥ ७॥ १० माहित दि म. "तनाम् रिम ४. "बामम् ५ वारस्नम६ि६ ३. भुव माहित मूको.