पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ६, अ६, ३०. पूरणम् । इन्द्र | दिवः गायध्याहृतम् कभिपुतम् । त्वम् ३६०४ वेङ्कट पिव सोमम् मदाय कम् इति हि बड़ीनाम् विशाम्' स्वामी राजा च भवति ॥ ३ ॥ श्रुधी हवै तिर॒श्च्या इन्द्र॒ यस्त्वा॑ सप॒र्य॑ति॑ । सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पृ॑ म॒हाँ अ॑सि ॥ ४ ॥ अ॒धि । ह॒व॑म् । ति॒र॒श्च्याः । इन्द्र॑ । यः । त्वा॒ । स॒प॒र्य॑ति॑ । स॒ऽवीर्य॑स्य । गोऽम॑तः। रा॒यः। पुषे॑ । महान् । अ॒सि॒ ॥ ४ ॥ बेङ्कट० श्रुषि हवम् तिरश्च्या: मम इन्द्र 1 यः त्वां परिचरति । श्रुत्वा च शोभनदीर्येण गोमवा धनेन पूरय | महान् त्वम् असि इति ॥ ४ ॥ इन्द्र यस्ते नवयस गिरै मुन्द्रामजीजनत् । च॒क॒त्विन्म॑नसे॒ धिये॑ प्र॒त्नामु॒तस्य॑ पि॒ष्युप॑म् ॥ ५ ॥ इन्द्र॑ । यः । ते॒ । नवो॑यम् । गिर॑म् म॒न्द्राम् । अनी॑जनत् । चिकित्चत्ऽम॑नसम् । । धय॑म् । प्र॒त्नाम् । ऋ॒तस्य॑ । पि॒प्युम् ॥ ५ ॥ येडरू० इन्त्र | य. ते नवतराम् स्तुतिम् भदकरीम् अजीजनत् अस्मै स्वं कुरु चिकित्यिन्मनसम् धिगम् स्वदीयं रक्षणाएवं कर्म प्रत्लामू सत्येन पूर्णाम् । अमायया क्रियमाणं यद् रक्षणं सर्वेषां हृदयं प्रशापयति तत् चित्रित्वमनस्कम् इति ॥ ५ ॥ इति पाष्टके पष्टाध्याये प्रिंशो वर्गः ॥ तमु॑ ए॒वास॒ यं गिर॒ इन्द्र॑मु॒क्थानि॑ चावृ॒धुः । पु॒रुप॑षु॒ स्य॒ सिपा॑सन्तो वनामहे ॥ ६ ॥ । तम् ॥ ऊ॒ इति॑ । स्त॒वाम॒ । यग् । गिर॑ः | न्द्र॑म् | उ॒स्थानि॑ ब॒वृधुः । पुरूषणि॑ अ॒स्य॒ । स्या॑ । सिसन्तः | बनामहे ॥ ६ ॥ घेङ्कट० तमू एच स्तुमः गम् स्तुतयः शास्त्राणि च दन्दम् बापुः यहूनि अस्य इन्द्रस्य श्रीयाँणि सम्भवतुमिच्छन्ः वयं भजामहे ॥ ६ ॥ ए॒ो विन्द्रं॒ स्तवा॑ शु॒द्धं शु॒द्धेन॒ साना॑ । शुरुशुद्ध आशीवो॑न् भमत्तु ॥ ७ ॥ ए॒तो॒ इति॑ । नु । इन्द्र॑म् । स्रोम | शुद्धम् | शुद्धर्न | सा । शुद्धैः । त॒क्थैः । य॒वृध्यास॑न् । शुद्धः | आ॒शःऽवा॑न् । म॒मत्तु ॥ ७ ॥ चोमूहो. ३.३.नास्ति मुझे