पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगं गण्डलम् सू९४ मे ११ ] त्यान् नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे | अ॒स्प सोम॑स्य पी॒तये॑ ॥ ११ ॥ स्यान्। नु । ये । वि । रोद॑सी इति । त॒स्त॒भुः | मस्त॑ः । हुवे | अ॒स्य | सोम॑स्य | पी॒तये॑ ॥११॥ ये येवि तस्तभु, सानू पुतान् गतः हुवे ॥ ११ ॥ त्यं नु॒ मारु॑तं ग॒णं वि॑रि॒ष्ठ पृष॑णं हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥ १२ ॥ त्यम् । नु । मारु॑तम् 1 गुणम् 1 गिरि॒ऽस्थाम् । वृष॑णम् । हुवे | अ॒स्य । सोम॑स्य पी॒तये॑ ॥१२॥ धेट्वट० तम् इमम् गायतम् गणम् मेषेषु स्थितम् वर्षिवारम् शाह्वयामि इति ॥ १२ ॥ इति षष्टाएके पाध्याये, एकोनविंशो वर्गः ॥ [ ९५ ] 'तिरक्षीराद्विरस ऋषिः । इन्द्रो देवता। अनुष्टुप् छन्दः । आ त्वा॒ा गिरो॑ र॒थीरे॒वास्तु॑ः सु॒तेषु॑ गिर्वणः । अ॒भि त्वा॒ सम॑नूप॒वेन्द्रं॑ व॒त्सं न । आ॒ । त्वा॒ । गिर॑ः । र॒थोऽव | अधुंः | सु॒तेषु॑ मि॒त्रे॑णः । अ॒भि । त्वा॒ । सम् । अ॒नूप॒न॒ । इन्द्र॑ । च॒त्सम् । न । मा॒तर॑ ॥ १ ॥ बेङ्कट० तिरथी: आरिस | कान्ति वां स्तुतयः, क्षिप्रं रथेन गच्छद्र व प्राप्यं देशम, मृतेषु सोमेषु गीर्भिर्वननीय ! स्वाम् अभि सम् शब्दयति निरः इन्द्र वत्सम् इच मातरः ॥१ आ त्वा॑ शु॒क्रा अ॑चुच्यषुः सु॒तास॑ इन्द्र गिर्वणः । पा स्वस्यान्ध॑स॒ इन्द्र॒ विश्वा॑सु ते हि॒तम् ॥ २ ॥ आ ॥ वा॒ा ॥ शुक्राः । अच॒च्यभुः ॥ सु॒तास॑ः । इ॒न्द्रो॒ । गर्व॑ण॒ः । पित्र॑ । तु । अ॒स्य । अन्ध॑सः । इन्द्र॑ | विश्वा॑ष्टु | ते॒ | हि॒तम् ॥ २॥ बेङ्कट० आ गभग्रन्तु स्वाम्, इन्द्री गिर्वणः । सुताः ज्वलन्तः । सोमम् पिच' क्षिप्रम् इदमचम् ॥ इन्द। विश्वास दिक्षु स्वदर्थमेव हविः निहितं भवति ॥ २ ॥ पिवा॒ा सोम॒॒ मदा॑य॒ कमिन्द्रं श्ये॒नाभृ॑तं सु॒तम् । त्वं हि शश्व॑तीनां॒ पति॒ राजा॑ वि॒शाम ॥ ३ ॥ पि॒तर॑ः ॥१॥ पिब॑ । सोम॑म् । मदा॑य । कम् । इन्द्र॑ । श्ये॒न॒ऽअ॒भृतम् | सु॒तम् । त्वम् । हि 1 शश्व॑तीनाम् । पति॑ः । राजा॑ । वि॒शाम् । अति॑ ॥ ३ ॥ ६-१०-वान् वि; तान्न २-२. नास्ति मूको. ३. 'वन्तः विभ