पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं मण्डलम् २८५३ सु७४, मं ५ ] चेडूड० भागता वृनन्तमम् प्रशस्यम् अग्निम् मनुष्याणां सम्बन्धिनम्, यस्य अयम् धुतर्वा आक्षं. 'महान् ज्वालासघै वर्धते इति । भिक्षणाय यश आगत तत्वम् अभि स्टोति ॥ ४ ॥ अ॒मृते॑ वा॒तवे॑दसं॑ नि॒र॒स्तमा॑सि दर्य॒तम् । घृ॒वाह॑वन॒मय॑म् ॥ ५ ॥ अ॒मृत॑ग् 1 जा॒ातऽवे॑दराम । `ति॒र । तमसि | दर्शतम् । घृतहननम् । ईडध॑म् ॥ ५ ॥ वेङ्कट० अमृतम् जातवेदसम् य तमासि तिर दर्शयति विनाशयकि, यस्मिन् च घृतम् शाहूयते, स्तुत्यं तम् आगन्म इति ॥ ५ ॥ 'इति पञ्चाष्टके माध्याये एकविंशो धर्म ॥ स॒त्राथो॒ यं जना॑ इ॒मेइ॒ऽग्न ह॒व्येभि॒रीव॑ते । जुनासो य॒तमु॑चः ॥ ६ ॥ “स॒ऽवार्ध॑ । यम्। जनः॑ । इ॒मे। अ॒ग्निम् ह॒व्येभि॑ । ईने । जुनास । य॒तऽसु॑चत् ॥६॥ बेङ्कट० बाघसहिता यम् जना इमे अग्निम् हव्यै सह स्तुबन्धि होमं कुर्याणा शात्तस्रुचः ॥ ६ ॥ इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा । मृन्द्र॒ सुजा॑त॒ सुप्र॒तोऽम॑र॒ दस्माति॑थे ॥७॥ इ॒यम् । ते॒ 1 नव्य॑सी॑ । म॒ति । अग्ने॑ । अर्धायि | अ॒स्मत् । आ । मन्द्र॑ । सु॒ऽजा॑त । सु॒क॑तो॒ इति॒ सु॒ऽन॑तो | अनू॑र॒ | दस्म॑ | अति॑यै ॥ ७॥ । । चेयम् नवराति अग्ने 1 निहिवाइमूत् अस्मासु हे गोदमान' गोभनजनन सुज्ञ ! शमूद दर्शनीय! अतिथे॥ ॥ ७ ॥ सा ते॑ अग्ने॒ श॑त॑मा॒ चतु॑ष्ठा भवतु प्रि॒षा । तया॑ वर्धस्त्र॒ सुष्ट॑तः ॥ ८ ॥ सा । ते॒ । अ॒ग्ने॒ । शमा॒ऽत॑मा॒ा। च॒नि॑ष्ठा । स॒रतु 1 प्रि॒या । तया॑ ॥ ब॒र्ध॑स्य॒ | सु॒ऽस्तु॑त ॥ ८ ॥ भवतु त्रिया तथा मस्या स्व येते आने शम्तमा नतिरापेन' अन्नवती सुष्टुत ॥ ८ ॥ सा द्यु॒ग्ने॑षु॒म्निनो॑ बृ॒हदुपो॑प॒ श्रव॑सि॒ श्रवः॑ ॥ दधीत वृत्र॒त्तूये॑ ॥ ९ ॥ । सा 1 द्यु॒म्नै । अ॒निनो॑ । बृह॒त् । उप॑ऽउप । श्रम॑सि । श्र । दधीत ॥ बृजत् ॥ ९ ॥ पेट० सा हविर्भ हविष्मती महत् अधम् अस्माकम् उप दधीत वर्तमानस्य अवस्य परि अनुपक्षीणे पूर्वस्मिन् असे सइमामे दाध्य ॥ ९॥ १. मुझे २. नास्ति गुफो ३,२७,१३ ६६. नास्ति मुको, गुको, १०, १ मूहो. 11. ३-२. महाज्याला स. ७, १ मूडो, मूको ४ सय ५५ ८. च ९ ९ अ