पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८५२ ऋग्वेद सभाध्ये [ अ६, अ५ व २०. घेङ्कट० कर्पणशीलया विज्ञाशत्रुभूतावात स्वससयभे! एणु भूत्या माम् आरुज इति श्रात्मना अनुशासनम् । अपि या सतया मे पवन अनुशाभि इति ॥ १८ ॥ इति पाष्टके पञ्चमाध्याये विज्ञो धर्मः [ ७४ ] गोपवन काय अपे। अभिर्देवता प्रयोदश्यादिपञ्चदश्यन्तानां श्रुतप्रैण आशंस्य प्रथगाविद्वादश्यता अनुष्टुम्मुत प्रगाथश्छन्द (=अनुष्टुब्यथ्यौ ), अपशिष्ट अनुष्टुभ दानम् वि॒ग्रोवि॑शो वो॒ो अति॑थिं वाज॒यन्त॑ः पु॒रुप्रि॒यम् । अ॒ग्नी॑षो॒ो दुर्भ॒ वच॑स्तु॒पेश॒पस्य॒ मन्म॑भिः ॥ १ ॥ वि॒श ऽवि॑श । । अति॑थिम् । वा॒ाज॒ऽयन्त॑ । पुरु॒ऽप्रि॒यम् । अ॒ग्निम् । च॒ । दुर्य॑म् । वच॑ । स्तु॒षे | पश्य॑ । गर्गेऽभि ॥ १ ॥ चेङ्कट सर्वस मनुष्यस्य अतिथिम् न्यूयम् धनम् इच्छन्न यहुप्रियत् परिचरत । धई व अग्नम् युष्माक गृहभवम् बचता स्तौमि सुखकर होनै इति ॥ १ ॥ यं जना॑सो ह॒विष्म॑न्तो पि॒द्रं॒ न स॒र्परा॑नु॒तिम् । म॒शंस॑न्ति॒ प्रश॑स्तिभिः ॥ २ ॥ यम् । जना॑स । ह॒विष्म॑न्त॒ । मि॒त्रम् | न । स॒षि॑ऽअलुतम् । प्र॒ऽशस॑न्ति । प्रश॑स्तिऽमि ॥र ॥ बेट० यम् जना हविष्यन्त सखायम् इष सिन्घृत हुयते, प्रशसन्ति प्रशसने सम् इति ॥ २ ॥ पन्स॑ जा॒तवे॑दर॒ यो दे॒चात्युच॑ता । ह॒व्यन्यैर॑हि॒द ॥ ३ ॥ पन्या॑सम् । जा॒तवे॑द॒सम् । य । दे॒वता॑ति । उत्तये॑ता । ह॒व्यानि॑ । ऐर॑यत् | दि॒नि ॥ ३ ॥ येङ्कट० भरपन्त स्तोतारम् जातवेदसम्य यज्ञे दयता हव्यानि होने प्रेरयति ॥ ३ ॥ आग॑न्म ब्रून॒हन्त॑षं॒ उपेष्ठ॑ष॒ग्निमान॑वम् । यस्य॑ स॒तयो॑ बृ॒हन्तार्क्षी अनी॑क॒ एव॑ते । ४॥ आ। अ॒गन्म॒। घृ॒त्र॒हन्त॑मम्। ज्येष्ठ॑म् । अ॒ग्निम् । आन॑त्रम्। यस्ये॑ । अ॒ग | बृ॒हुन् । अ॒क्षः । अनीक | एते ॥ ४ ॥ । गावान मूको, २२० नास्ति मूको. ३. पयसा मूको ४ व ५ इत्यादि मूको,