पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३, २] अटमै मण्डलम् गच्छति । यस्य इन्द्रस्य हरिण सर्वेप भूतानाम् पिता मनुः देवेषु अभिलपितानि प्रातः 9 दि॒वो मानं॒ नोत्स॑द॒न्त्सोम॑पृष्ठास॒ो अद्र॑यः । उ॒क्था ब्रह्म॑ च॒ शंस्या॑ ॥ २ ॥ दि॒वः। भान॑म् । न । उत् । स॒द॒न् । सोम॑ऽपृष्ठासः। अद्वैयः ॥ उ॒क्या । ब्रह्म॑ ॥ च॒ | शंत्या॑ ॥ २ ॥ बेङ्कट० पुलोकस्य निर्मातारम्, इन्द्रम् न उत् सृजन्तु सदा अभिपुण्वन्तु सोमम् इन्द्राय सोमपृष्ठाः आयाणः | शस्त्राणि च स्तोत्राणि न अहमै शंसनीयानि ॥ २ ॥ २८११ स वि॒द्वाँ अङ्गि॑रोभ्य॒ इन्द्र॒द्रो॒ गा अ॑वृणोदप॑ | स्तु॒षे तद॑स्य॒ पस्य॑म् ॥ ३ ॥ सः । वि॒द्वान्। अङ्गैरःऽभ्यः। इन्द्रैः। गाः । अ॒वृणोत् । अप॑ । स्तु॒षे । तत् अ॒स्य॒ ॥ पो॑स्य॑म् ॥ ३ ॥ बेट० स० विद्वान अहिरसामय' "अप अनुणोद् इन्द्रः पशुन् पणिभिः अपहृवान्। स्तौमि अस्य तत् वीर्यम् ॥ ३ ॥ स प्र॒लथा॑ क॒त्रि॒िवृध इन्द्रो॑ वा॒क्रस्मै॑ व॒क्षणि॑ः । नि॒वो अ॒क॑स्य॒ होम॑न्यस्मि॒त्रा ज॒न्त्वव॑से ॥४॥ सः। प्र॒त्नऽथा॑ 1 क॒वि॒ऽव॒धः। इन्द्र॑ः। च॒कस्य॑। व॒क्षणि॑ः । शि॒वः । अ॒र्कस्य॑ । होम॑नि । अ॒स्मि॒ऽत्रा | गृ॒न्तु । अव॑से ॥ ४ ॥ 1 बेङ्कट० पूर्वस्मिन् व काले सम्प्रति च कवीनां वर्धयिष्ठा इन्द्रः स्तोतुः वोढा शिवः च भवति । अर्थनीयस्य सोमस्य होमे सः अस्मासु गच्छनु रक्षयात्र ॥ ४ ॥ आढ नु ते॒ अनु॒ क्रतुं स्वाहा वर॑स्य॒ पय॑वः । श्वा॒ात्रप॒र्का अ॑नूप॒तेन्द्रं॑ गा॒त्रस्य॑ द॒ावने॑ ॥ ५ ॥ आत् । ऊ॒ इति॑ । नु॒ । ते॒ । अनु॑ । ऋतु॑म् | स्वाहा॑ । वर॑स्य | यक्ये॑षः । श्वा॒त्रम् । अ॒र्काः । अ॒नु॒पत॒ । इन्द्र॑ । ग॒त्रस्य॑ । दा॒वने॑ ॥ ५ ॥ घे० आत् सनम्वरम् एव राव अनु स्तुवन्ति" प्रज्ञानम् साहायाः पतुः अःपहारः स्वा गार्थम् अमिं यजन्तः क्षिप्रम् (सु. या ५.३) स्तोतारः इन्द्र धनस्य दानाप ॥ ५ ॥ इन्द्र॒ विश्वा॑नि वी॒र्या॑ घृ॒तानि॒ कर्त्यांनि च । यष॒र्का अ॑ध्व॒रं वि॒दुः ॥ ६ ॥ इन्द्रे॑ । विश्वा॑ने । वी॒ीयो॑ । कृ॒तानि॑ । कर्त्यांनि च । यम । अर्काः । व॒रम् । वि॒िदुः ॥ ६ ॥ ४. चन्द्रश्य ५ नारिन ९. सो महो १. लक्ष्य को. २. अभिवतानि मुको. ३. प्रात: मूको. . ६. "म" मूको. ७७. या मूको, ८, दमूहो १. पर मूको. १२. शानां मूडो.