पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत् । जा॒तम् | इ॒न्द्र॒ । ते॒ ॥ भूरि॑गोइति॒ भूरि॑यो । भूरि॑ ऋग्वेदे रामाध्ये श | उत् । व्याम् | उत् । स । कर्तुम् । [अ६, ४४,९४१. वेइट० उतू वर्धयन्ति मार्दुभूतम् इन्द्र] ग्रप बल्म् उर वर्धयन्तिश्च घ्याम् उर वर्धयन्ति स मज्ञानम् बहुपशो! मघवन् । अस्पतम् रुप मुखे वर्तमाम ॥ १ ॥ व॒षध | गधे | त । शर्माणि | गृ॒द्रा | इन्द्र॑स्य | रा॒तये॑ ॥ 1 -* अहं च॒ त्वं च॑ घृ॒नह॒न्त्सं यु॑ज्याव स॒निभ्य॒ आ । अ॒रातीचा चिंद्वियोऽनु नौ शूर मंसते भ॒द्रा इन्द्र॑स्य रा॒तर्थः ॥ ११ ॥ अ॒हम् । च॒ । अन् । च॒ ॥ वृ॒न॒ऽऽन् । सम् | यु॒ग्पा । स॒भ्य॑ । आ । अ॒राति॒ऽवा। चि॒त् । अ॒द्वि॒ऽī । अनु॑ | | | | भ॒द्रा | इन्द्र॑स्य | स॒तये॑ ॥११॥ येट० अहम् चम्च वृत्रहन् सहसौ भवाद यावता कालेन धनानि लभ्यते तात् कार्डम् | सङ्गतयो घ भावयोः प्रदानशील अपि यत्रिन्। स्वद्धनानाम् अनुमनन करोति ॥ 11 # स॒त्यमद् वा उ॒ तं व॒यमिन्द्रं स्तनाम॒ नानृ॑तम् । म॒हाॅ असु॑न्यतो व॒धो भू॒रि॒ ज्योति॑षि सुन्व॒तो भ॒द्रा इन्द्र॑स्य रा॒तये॑ः ॥ १२ ॥ स॒ यम् । इत् । यै । ऊँ इति । तम् । व॒यम् । इन्द्र॑म् | स्त॒नम॒ | न । अनु॑सम् । म॒हान् | असु॑न्वत । वृध । भूरि । ज्योसधि | सुइत | मुद्रा | इन्द्र॑स्य रा॒तये ॥ १२ ॥ 1 श्रमणाथ M घेऊट० सयम् एव तम् वयम् इन्द्रम् स्तनाम, न तु अमृतम् | अस्मामि उत्ता गुणा सत्या एच नानृता इति । महान मवति असुन्वत प्रहार बहूनि च ज्योतीपि सुवत इति ॥ १२ ॥ 'इति पहाटके चतुर्भाध्याये एकचत्वारिंशो वर्ग ' [६३ ] काण्व ऋषि | इन्द्रो देवता, द्वादश्या देवा गायत्री छन्द, प्रथमाचतुर्थीपश्रमीसभ्य अनुष्टुभ द्वादशी निष्द्धपू स पू॒षो॑ म॒हानां॑ वे॒नः क्रतु॑भिरानजे । यस्य॒ द्वारा मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥१॥ स | पू॒र्व्य | म॒हाना॑माचे॒न 1 क्रतु॑ऽभि । आ॒नजे | यस् | द्वारा मनु॑ पि॒ता । दे॒वेषु॑ | धिय॑ । आ॒जे ॥ 1 वेङ्कट से मुख्य महता कान्स कर्मभि आनजे । आनजि ' प्राप्तिकमाँ | महवा कर्माणि उद्दिदय 31 मुचन भूको २ चदि, वध. ३ मा भूको उबेमानम् मूको ६६ नाहित मूको ७ वान्त मूको ८ नास्ति मूको, ४ या (३, ४) द