पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६१, मं २ ] अष्टमं मण्डलम् तं हि॑ स्व॒राजं॑ वृ॒प॒र्भं तमोज॑से धि॒पणे॑ निष्टत॒क्षतु॑ः । Į उ॒तोप॒मानां॑ प्रथ॒मो नि पदसि॒ सोम॑म॒ हि ते॒ मन॑ः ॥ २ ॥ तम् | हि । व॒ऽराज॑म् । वृ॒ष॒भम् । तम् । ओज॑से । धि॒षणे॒ इति॑ नि॒ऽत॒त॒क्षतु॑ः । उ॒ल । उ॒प॒ऽमाना॑म् 1 प्र॒थ॒मः । नि । सि॒ सोम॑ऽकामम् | हि । ते॒ । मनः॑ ॥ २ ॥ बेङ्कट० तम् हि स्वराजमू वर्षितारं वर्षाणाम् अर्थ द्याबापूथियौ नितरां सञ्चस्कस्तुः तम् एव बाय । अपि च उपमानभूतानां देवानां मुख्य भूत्वा निषोदसि | सोमक'मम् हि ते मनः ॥ २ ॥ आ पृ॑षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध॑सः । वि॒द्मा हि त्वा॑ हरिवः पु॒स्सु सा॑स॒हिमष्ट॑ष्टं चिद् दधृ॒ष्वणि॑म् आ । बृप॒स्य॒ । पुरु॒वस॒ इति॑ पु॒रुऽव॒सौ | सु॒तस्य॑ | इ॒न्द्र॒ | अन्ध॑सः । वि॒िश्न | हि ॥ स्वा॒ा । ह॒रि॒ऽव॒ः । पृ॒न॒ऽ । स॒स॒हम् | अनु॑ष्टम् | चि॒त् । द॒धृ॒ष्वर्णिम् ॥ ३ ॥ बेङ्कट० या सिञ्चस्व बहुपन! सुतम् इन्द्र | सोमं जठरे | जानीमः' हि त्वां नासु अभिभविद्यारम् हरिवः । शत्रुभिः घर्षयितुमशक्यम् धर्षकमन्येषाम् ॥ ३ ॥ २८०३ 11 अ॒श्रमिसत्य मघव॒न् तथेद॑स॒दन्द्र॒ क्रत्वा॒ यथा॒ वच॑ । स॒नेम॒ वाज॑ तप॑ शिप्रि॒न्नव॑सा म॒क्षू वि॒द्यन्तो॑ अद्रिवः ॥ ४ ॥ अप्रा॑मिऽसत्य । म॒ध॒ऽन॒न् । तथा॑ । इत् । अ॒स॒त् ॥ इन्द्र॑ । क्रत्वा॑ । यथा॑ । वर्शः । स॒नम॑ | वाज॑म् । तव॑ । शि॒प्प्रि॒न् । अत्र॑सा । म॒क्षु । चि॒त् | यन्त॑ः ॥ अ॒ने॒ऽयः॒ः ॥ ४ ॥ चेट० ऋविनइयत्सत्य! अभवन्! तथा पुत्र भवति तत् इन्द्र | प्रज्ञानेन यथा एवं कामयसे । मजेमहि अन्तम् तव शिश्रिन्! रक्षणेन क्षिप्रं शत्रून् गच्छन्तो चनिन् ! ॥ ४ ॥ 1 श॒ग्ध्यः॑ते॒ षु शि॑चपत॒ इन्द्र॒ विश्वा॑भिरु॒तिभि॑ः । भग॒ न हि त्वा॑ य॒श्नसै वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥ ५ ॥ श॒ग्ध । ऊ॒ इति॑ 1 सु । श॒चो॑ऽप॒ते । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभि॑ः । भग॑म् । न । हि । त्वा॒ । य॒शस॑म् । ष॒सु॒ऽचिद॑म् | अनु॑ ॥ अ॒॒ ३ चरा॑मसि॑ ॥ ५ ॥ धेङ्क८० देहि सुष्टु शचीपते। इन्द्र 1 विश्वैः मरुद्भिः | भगम् इव भाग्याधिपतिं एवई धनानां लम्भपितारम् शूर वयम् द्दि अनु परामः ॥ ५ ॥ 'इति पञ्चाष्टके चतुर्थाध्याये पशि वर्गः ॥ 1 ३. जाम मूको ४ मिि १ को २.२. मात देवाना गूताना गुको. ररिव ५ एम् मुफ़ो, ६-६. मास्ति मूको. यशस्विनम्