पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८०२ ऋग्वेदे राभाष्ये [ अ६, अ४ प ३५. चिकितुषा सहकारिण येट० प्रज्ञानेन शोमनसामकै पशे तय सपने करोसि जनः जनेन । सत्यम् अस्माकम् इदण्यया इष्टया बहुरूपम् आदर अनम् एन्तिकतमन् रक्षणाय ॥ १८ ॥ अन॒ जरि॑वि॒श्पति॑स्तैपा॒नो दे॑ र॒क्षसेः। अप्रैपिन्गृ॒हप॑तिगृ॒हाँ अ॑सि दि॒वस्यु॑ण॒युः ॥ १९ ॥ अ॒ने॑ । जरि॑तः । वि॒श्पति॑ः । ते॒षु॒नः ॥ दे॒व । र॒क्षस॑ः। । अन्नौषिऽयान् । गृ॒हप॑तिः | गृ॒हान् । अति | दिवः | पायः । दुरोण॒ऽयुः ॥ १९ ॥ पेट अमेस्तोला! त्वं विश पाटा हे देव क्षसि अयोधिवाद गृह एवं विश्छन् गृहस्वामी महान् भवसि दियः रक्षक: यजमानगृहस्य कामयिता ॥ १९ ॥ मा नो रक्ष आ वैशीदाघृणीवसो मा यातुर्यातु॒माव॑ताम् । परो॒ग॒व्यूत्यने॑र॒रामप॒ क्षुध॒मम्ने॒ सेव॑ रस॒स्विन॑ः ॥ २० ॥ मा । नः॒ । रक्ष॑ः । आ । वे॒श॒त् । आधुणियसो इत्यष्टणिऽयसो | मा 1 यातुः । या॒सु॒ऽमाव॑ताम् । पु॒र॒ऽरा॒न्यृति । अन॑रा॒म् । अप॑ । क्षुध॑म् । अग्ने॑ । सेप॑ । स॒स्त्रन॑ः ॥ २० ॥ 1 चेङ्कट० मा अस्मान् रक्षः आ विशतु वेजेधन मा च हिंसा दिसावर्ता यासुधानानाम् | गप्यूतेः कोशात् परस्ताद असाभाबम् उपक्षपथितारम् रक्षांसि घ अप से अने। ॥ २० ॥ 'इति पठाए के चतुर्भाध्याये पळवितो वर्गः ॥ [६१ ] भर्गः प्रागाय ऋषि | इग्जो देवता प्रगाथश्छन्दः (= विथमा वृहत्य, समाः सतोहरयः ) सप्तदशी शड्कुमती' | उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्योमि॒दं वच॑ः । स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥ १ ॥ च॒मय॑म् ॥ नृ॒णव॑त् । च॒ । इ॒ः । इन्द्र॑ः । अ॒र्चाकू । इ॒दम् ॥ वर्चः 1 स॒त्राच्या॑ । ग॒घवा॑ । सोम॑ऽपी॒तये॑ । धि॒या । शवि॑ष्ठः । आ । ग॒म॒त् ॥ १ ॥ ेट अस्माकं स्तोत्र शस्त्रात्मकम् उभ्यम् इदम् वच शृणोतु अभिमुखम् आगतः इन्द्रः 1 महत् धनम् अन्त्या उद्या मधवा सोमपानाय बलवत्तमः आ गऋतु ॥ १ ॥ १ लियन यूको. २. व्यु कृते वैष १.२५९० ३३. नाहित मूको ४-४. तोता नामशुभ सूक्रो.