पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जाग्दै सभाप्ये [ अ६, ३, ७. २७१४ पेट्ङ्कट० कण्वानुद्दिश्य हे धणो || बाम् सहस्रसययम् आदीं। एघम् पिशङ्गरूपम् हे मघवन् ! विद्रट || शीघ्रम् गोमन्तम् च याजं पाघामहे ॥ ३ ॥ पाहि गायान्ध॑सो मद॒ इन्द्रा॑य मेध्यातिथे । यः स॑मि॑ग्लो हप॒र्यः सु॒ते सचा॑ य॒जी रथो॑ हिर॒ण्यय॑ः ॥ ४ ॥ पा॒हि । गाय॑ 1 अन्ध॑स॒ मदे॑ । इन्द्रा॑य । मे॒ध्य॒ऽअ॒ति॒ये॒ | य । समूऽमि॑िश्च । यौँ । य | सुते । सर्चा | ष॒जी | रथे । हिरण्यर्थ ॥ ४ ॥ वेङ्कट० मिश्र सोमम् गाय पीतस्य सोमस्य मंदे इन्द्राय हे मेध्यातिये || हर्यो स्वस्थै सम्मिश्रपिता य च मुते सद्दाय स इन्द्र बसी, हिरण्मय ॥ ४ ॥ यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गुण १ य आ॑ज॒रः स॒हस्र॑ा य श॒ताम॑य॒ इन्द्र॒ो यः पूभि॑दा॑रि॒तः ॥ ५ ॥ य । स॒ऽस॒न्ध । स॒ऽदक्षि॑ण् । इ॒न । य । सु॒ऽकतु॑ । गुणे । य । आ॒ऽस॒र । स॒इस्ना॑ । य 1 श॒तम॑घ । इन्द्र॑ | य | पुऽभित्। आ॒ारत* ॥ ५ ॥ 1 वेङ्कट० य शोभनसम्पहस्त थ सुदक्षिण ईश्वर, य सुमझ स्तूयते य भाभिमेन वर्ता बहुताम्, य. घबहुधन इन्द्र म पूरा भेत्ता भारित । 'प्रत्यूत स्तोमान्' इति चारक (५,१५ ) ॥ ५ ॥ "इति पछाहक तृतीयाध्याये सप्तमो वर्ग ॥ " यो पृ॑ष॒तो योऽवृ॑तो॒ यो अस्त॒ि श्मश्रु॒षु श्रि॒तः । विभू॑तधुम्न॒श्च्यव॑नः पुरुष्टुतः श्रुत्वा गौरिव शाकिनः ॥ ६ ॥ य 1 1 [य] । अनृ॑त । य । अस्ति । शायु॑ष्ठ । श्रि॒त । विभू॑त॒ऽयुम्न | [य] | पुरुस्तुत | ऋध्या | गौ ऽईव | शानि ॥ ६ ॥ भुको शस्य रथ च बेङ्कट० घर्षविता य चक्षपरिवृत शत्रुभिः च भवति शमश्रित इमभूणि युद्धानि आहु, मावा एन] श्रमन्ति इति । प्रभूतधन च्याबयिता बहुस्तुत कर्मणा धेनु इव यजमानस्य स भवति ॥ ६ ॥ १. दिणो मूको. १ चा सूफो. २. विसृष्टम् मूको ४४. नास्ति मुको, ५५ इशशवा ए