पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ३३, मं ३ ] अष्टगं मण्डलम् २०१३ घेङ्कट इह तो सहमायतो की हिरण्मयकेशौ यहताम् इन्द्रं निहितं सोमम प्रति ॥२९ ॥ अ॒र्याश्चै त्या पुरुष्टुत प्रि॒यमे॑घस्तुत॒ा ह | सोम॒पेया॑य वक्ष॒तः ।। ३० ।। ऊ॒र्वाञ्च॑म् । त्वा॒ा। पु॒रु॒ऽस्तुत॒ । प्रि॒यमे॑धऽस्तुता । हरी॒ इति॑ स॒ोम॒ऽपेया॑य । वृक्ष॒तः ॥ ३० ॥ घेङ्कट निमसिद्धेति ॥ ३० ॥ इति पहाटके तृतीयाध्याये पो वर्ग. ॥ [ ३३ ] 'मेध्यातिथिः काण्व ऋषिः इन्द्रो देवता वृहती धन्दा, पोटश्यादितिस्त्रो गायभ्यः अन्त्याऽनुष्टुप् व॒यं च॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तच॑र्हिपः । प॒वित्र॑स्य प्र॒स्रवि॑णेषु वृ॒त्र॒न्॒ परि॑ स्तो॒तार॑ आसते ॥ १ ॥ व॒यम् । घा॒ । त्वा॒ । सु॒तऽव॑न्त । आप॑ः । न । यु॒क्तऽव॑र्हपः ॥ प॒वित्र॑स्य । प्र॒ऽनर्व॑णेषु । वृ॒त्र॒ऽह॒न् । परि॑ । स्तो॒तार॑ । आ॒स॒ते॒ ॥ १ ॥ पेङ्कट० मेध्यातिथिः । वयम् सलु त्वाम् सुतवन्तः उदकानि इव प्रवणम् अभिगच्छामः सीर्ण- महिषः साँवारः चन् त्वाम् परि उप आसते पवित्रस्य सोमानाम् प्रावधेषु ॥ १ ॥ स्वर॑न्ति॒ त्वा सु॒ते नरो चसो॑ निरे॒क उ॒क्थिन॑ः । कदा सुतं पाण थोक आ ग॑षु॒ इन्द्र॑ स्व॒न्दीव॒ च॑स॑गः ॥ २ ॥ स्वर॑न्ति । ग्वा॒ । सु॒ते । नर॑ः । बसो॒ इति॑ । ति॒रे॒के । उ॒क्थिन॑ः । क॒दा । सु॒तम् । तृ॒षा॒णः । ओक॑ः । आ । ग॒मः | इन्द्र॑ । स्व॒ऽइ॑व 1 संगः ॥ २ ॥ 1 वेङ्कट० शब्दायन्ते त्यान् अभिपुते सोमे नरः हे वासयितः ! मिर्गमने उत्मिनः | कदा सुतम् सोमं प्रति सृज्य ओक आ गम इन्द्र स्वभूतशव इव ऋषभः शब्द फुर्वचिति ॥ २ ॥ भूको. कण्ये॑भिर्घृष्णवा धृपद् वाज दर्प सह॒स्रिण॑म् । पि॒याम॑रू॒पं मवयन् चिचर्पणे म॒क्षू गोम॑न्तमीमहे ॥ ३ ॥ क॒ण्वे॑भिः । धृ॒ष्णो॒ इति॑ । आ । घृ॒षत् । वाज॑म् । द॒र्षु । स॒ह॒क्षिण॑म् । पि॒शम॑ऽरूपम् । म॒व॒ऽव॒न् । विचर्षणे । मञ्जु । गोऽम॑न्तम् । ईमहे ॥ ३ ॥ १. "यकोशौ मूको, २. बहती गुफो. ३-३. नास्ति मूको. ४. शाराम भूको, ७. हृष्यन्