पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ३१, म॑ १० ] अटर्म मण्डलम् षो॒तिऽत्रा । घृ॒तद्व॑स॒ इति॑ कृ॒तव॑स् । द॒श॒स्यन्तः॑ । अ॒मृता॑य । कम् । सम् । ऊध॑ । रो॒म॒शम् । ह॒त॒ः । दे॒वेषु॑ | श्रृण॒तः । दुव॑ः॥ ९ ॥ चेट प्रयच्छन्तौ यजमानेभ्यः छाम् अमरणाय सुखकरम् । सम् हृत "रोमशम् ऊपः इति मैथुनानुभाषणम् | देवेषु च कुरुतः परिचर्याम् ॥ ९ ॥ आ शर्म॒ पर्व॑तानां घृणी॒मने॑ न॒ना॑म् | आविषो॑ः सचा॒भुव॑ः ॥ १० ॥ आ । शर्म॑ | पर्व॑तानाम् । वृणी॒महि॑ । न॒दीना॑म् । आ । विष्णो॑ । स॒च॒ाऽभुवः॑ः ॥ १० ॥ वेङ्कट० आ वृणीमहे सुखम् पर्वतानाम् नदीनाम् च तथा विष्णोः च देवैः सह भवतः ॥ ३० ॥ "इति पहाष्टके द्वितीयाध्याये एकोनचत्वारिंशो दगी* ।। ऐतु॑ पू॒पा र॒यिर्भगा॑ स्व॒स्ति स॑र्व॒धात॑मः । उ॒रुरध्वा॑ स्व॒स्तये॑ ॥ ११ ॥ आ । ए॒तु । पू॒षा । र॒यः । भग॑ः । स्व॒स्ति । स॒र्य॑ऽधात॑मः । उ॒रुः ॥ अभ्यः॑ । स्व॒स्तये॑ ॥ ११ ॥ ० आगच्छतु पूपा दाता भगः स्वस्ति सर्वेषां धारयितृतम विस्तीर्णः पन्थाः च भस्माकम् अविनाशाय भवतु ॥ ११ ॥ अ॒रम॑तिरन॒र्वण॒ो विश्वो॑ दे॒वस्य॒ मन॑सा । आ॒दि॒त्याना॑मने॒ह् इत् ॥ १२ ॥ अ॒रम॑तिः। अ॒न॒र्वण॑ः । विश्व॑ः । दे॒वस्य॑ | मन॑सा | आ॒दि॒त्याना॑म् | अ॒ने॒हः । इत् ॥ १२ ॥ ! २७०३ वेङ्कट० पर्याप्तस्तुतिः अप्रत्यृतस्य सर्वः एव जन देवर मनसा भवति। आदित्यानाम् सर्वेषाम् अपापम् एव दानमिति ॥ १२ ॥ यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑ण॒ः सन्ति गोपाः | सु॒गा ऋ॒तस्प॒ पन्था॑ ॥ १३ ॥ । नः॒ः । मि॒त्र. । अर्य॒गा । वरु॑णः । सन्ति । गोपा । सुगाः । ऋ॒तस्य॑ | पन्था॑ः ॥ १३ ॥ घेङ्कट० मथा अस्माकम् इमे मिश्रादयः भवन्ति गोपाथितारः, तथा सुगमनाः भवतु एप अज्ञस्य यथा॑ पन्थानः ॥ १३ ॥ अ॒ग्निं च॑ः पू॒र्व्यं गि॒रा दे॒वमी॑ल॒ वसू॑नाम् । स॒प॒र्णन्तिः॑ पु॒रुप्रि॒यं मि॒त्रं न क्षैत्र॒साध॑सम् ॥ १४ ॥ 1. इतौ मूको. २-२ 'शम, मूको. ३. कुन मूको. मुको, ६-६. पावाचा मूको. ४४. नास्ति मुझे. ५. श