पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७०२ भाग्वेदे सभाग्ये घेङ्कट अस्य गृहस्वन भवति । भइरह [ अ अ २, ३८. धेनुमती इला दुखते | धेनु पय धिनोति इति । यद्वा इला गर्वा देवता, सा धेनुभि धेमुमती भवति ॥ ४ ॥ या दंप॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः । देवा॑स॒ो नित्य॑या॒शिरा॑ ॥ ५ ॥ या । दप॑ती॒ इति॒ दम्प॑त । राम॑नसा | सुतुत | आ| च | घात | देवा॑स । नित्य॑या । आ॒ऽशिरो ।। ५ ।। बेट० शौनक 'यज्वनीष पयो पचया दम्पती ऋच ' ॥ ( बृदे ६, ७४ ) ॥ श्री दम्पती सुमनसौ सोमम् सुनुत था च धावत सोम शोधयत हे देवा ! मिश्येन शिरण उत्तरन्न सम्बन्ध ॥ ५ ॥ इतिहाटके द्वितीयामा भष्टाशोध || प्रति॑ प्राय॒च्यो॑ इतः स॒म्पञ्चा॑ ब॒र्हिरांशाते | न ता वाजेषु बायतः ॥ ६ ॥ प्प्रति॑ । प्रा॒श॒व्या॑न् । उ॒त । स॒म्यश्चा॑ ब॒र्हि । आ॒शते॒ इति॑ न । ता | वाजेपु | वायत ॥ ६ ॥ को शुप्यत चेङ्कट प्रति गच्छत प्रामा' नवाश्नादीन् । सम्झौच यज्ञम् व्याप्नुस | २ खन्न ॥ ६ ॥ न दे॒वाना॒मप॑ घृ॒तः सु॒म॒ति॑ि न जु॑गुक्षतः | अव बृहद् वित्रासतः ॥ ७॥ । सुऽम॒तिम् । न। जुघक्षत । श्र । बृहत् / विवासत ॥ ७ ॥ मदे॒वाना॑म् अपि । LI 152 पिबि । तदेह सुमतिम् न जुगुक्षत ना सवृणुतः । बृहत् अन्नम्, दुवैम्य अख्त | देवै दश प्रकाशयन्ती 'पुनपुन मत ॥ ७ ॥ देवानाम् अपि वापारा विश्व॒मायु॒व्ये॑श्नुतः | उ॒मा हिर॑ण्यपेशसा || ८ || पु॒त्रणा॑ 1 ता । कुमारिणा॑ । विश्व॑म् | आयु । न । अ॒श्न | उ॒भा | हिर॑ण्यऽपेशसा || ८ || घेङ्कटु० सुत्रबन्ती उनापि कुमारवन्तो विचम् आयु अद्भुत उभौ हिरण्यये आमरणे अलककृताविति ॥ ८ ॥ तत्रा कृ॒तद्वैस् दश॒स्यन्ता॒मृता॑य॒ कम् । समृधो॑ रोम॒शं इ॑तो दे॒वेषु॑ कृण॒ो दुवः॑ः ॥ ९ ॥ ११ मास्ति मुको. ४ नचानामुको ५ हुढ मुको पुनपुन ९ो २ च्छतम् मूको १ तु बैप १,२२४०६ माझ्यानम्, मुफो. ६ पिछनि वि', अपि हव भ', ७. झ ८८ यजत