पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६७४ अविश्वमना वैयश्च ऋषि । इन्द्रो उष्णिकु श्यग्वेदे सभाध्ये [ २४ ] देवता, अग्यानां विसृणां पर सौपाणि | भानुष्टुप् | छन्द्र सय॒ आ शिपामहि ब्रह्मेन्द्राय वृद्धि | स्तृष ऊ॒ षु यो नृत॑माय घृष्णने॑ ॥ १ ॥ सोय । था। शिवा । | इन्द्रय | य॒ज्ञि | स्तु॒षे॑ । ठँ इति॑। सृ । च॒ । नृत॑माय | घृ॒म्णने॑ ॥ १ ॥ वेङ्कट० हे सायम् आशास्महे अझ कर्तुम् इन्द्राय वञिणे | शत्र सर्वेपाभव युष्माक घटाय नेतृतमाय शृणवे तस्मै अमेव स्तोमीति ॥ १ ॥ शव॑सा॒ा ह्यसि॑ श्रुतो इ॑न॒हत्ये॑न घृ॒न॒हा | स॒धैर्मधोनो अति॑ि श्शूर दाशसि ॥ २ ॥ शव॑सा | हि । अश्रु | बृन॒ऽइश्यैन | यून॒ऽा | ग॒धै । स॒च्चोन॑ । अति॑ । शर॒ । दाश से ॥ २ ॥ इन्वेति मधै मघवत अति प्रयसि वे न हि असि विश्रुत घृशस्य इनमेन दे थर || एम्प * सर्वेभ्योऽत्यन्त प्रयच्छति ॥ २ ॥ सनः स्तनोन आ भेर निरंके चिद यो हरिवो॒ो वसु॑र्देदि ॥ ३ ॥ चि॒ित्रश्र॑वस्तमम् । स । न॒ । स्या॑न । आ । भर | र॒यिम् । चि॒त्रश्र॑व इतमम् । निरके चिय | हरि | वसु॑ | दि ॥ ३ ॥ [अ६ अ २ व १५ बेट० स अस्मभ्यं स्वयमान का हर रयिम् अतिशचेनासयन्तम् । निर्गमने म त्वं हे हरिय | वासयिता अबाना दाता च भवसि ॥ ३ ॥ आ निकसुत प्रियमिन्द्र दर्पू जना॑नाम् । धृष॒ता धृ॑ष्ण स्तव॑मान॒ आ भ॑र ।। ४ ।। आ । निकम् | उ॒त । प्रि॒यम् । इन्द्रं | दर्षि | जना॑नाम् । घृ॒ष॒ता । घृष्णो इति॑ । स्तव॑मान | आ | भुर ॥ ४ ॥ 1 १-१ नाहित भूको. •मलय मूको, ४४ प्रयच्छाध्यान्य मूक ५ 'दन्त मूको, ३३. मृति... मयत वि, ञ तेति मात्रा ६, "रित मूको