पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अटम मण्डलम् सू. २३, म २७ ] म॒ह् । विश्वा॑न् । अ॒भिं । स॒त । अ॒भि । ह॒न्यानि॑ । मानु॑षा अग्ने॑ 1 नि । स॒त्मि॒ । नम॑सः । अधि॑ । ब॒र्हिषि॑ ॥ २६ ॥ चेङ्कट० महत सर्वांनेच सत स्तोतॄन् अभि निसीड | तथा मानुषाणि च छवीपि अभि निवीद् 'अग्ने] संस्तुत्या' सह यज्ञं ॥ २६ ॥ ३६७३ ब॑स्य नो॒ चायो॑ पु॒रु च॑स्य॑ रा॒यः पु॑रु॒स्पृह॑ः । सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ||२७|| वस्व॑ ॥ न॒ 1 वार्यौ। पु॒रु। वस्व॑। राय || सुर्य॑स्य प्र॒ज्जत | यश॑स्वत ॥२७॥ वेङ्कट० यच्छ अस्मभ्यं चरणोयानि यहूनि वस्त धनम् बहुभि साइणोगम् सुवीर्यम्, प्रजावत् कीर्तिमन्चेति ॥ २७ ॥ त्त्रं व॑रो सु॒षाम्णेऽये॒ जना॑य चोय | सदा॑ चसो राति॑ य॑विष्ठ॒ शश्व॑ते ॥ २८ ॥ त्यग् । च॒रो॒ इति॑ । सु॒ऽसान्ने॑ । अग्ने॑। जना॑य । चो॒द॒य॒ । सदा॑ । व॒स॒ो इति॑ । रा॒ति॑म् । य॒वि॒ष्ठ॒ । शत्र॑ते ॥ २८ ॥ जनाय चोदय सर्वदा वासयित ! धनम् युवतम ! येङ्कट त्वम् वरणीय! शोभमलाने आहे! बड़वे ॥ २८ ॥ त्वं हि सु॑प्र॒तूरसि॒ त्वा॑ नो॒ गोम॑ती॒रिप॑ः । म॒हो रा॒यः स॒तम॑ने॒ अपा॑ वृधि ॥२९॥ नम् । हि । सु॒ऽप्र॒त् । असि॑ । त्वम् । नू । गोऽती । इपे । गह । रा॒य । स॒ातम् । अ॒प्मे | अप॑ | वृधि॒ि ॥ २९ ॥ t बे० खम् हि शोभनप्रदाता भवसि वम् अस्साक पशुमन्ति असानि महउथ धनस्य देयम् अमे ! विवृणु ॥ १९ ॥ अग्ने॒ त्वं य॒शा अ॒स्या मि॒नावरु॑णा वह | ऋ॒तावा॑ना स॒म्रा पूतद॑क्षसा ॥३०॥ अग्ने॑।त्वम्। य॒शा । अ॒सि॒ । आ। मि॒त्रामा । बहु । ऋ॒तया॑ना । स॒गराज । पुतऽर्रक्षसा ॥ ३० ॥ अग्ने त्यम् यशस्वी असि बनू आ बद मिश्रावणौ सत्यदन्ती सम्राजी शुद्रो ॥ १० ॥ इति पञ्चाके द्वितीपाध्याये दंगोय॥ 1. मैं सस्तुया को. २९ शोभनमा जति मूको समूहो. १४. नारिको