पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अटर्म मण्डलम् २६५५ २०२०] घेवट० मून नवतरया स्तुत्या पतिजाम् पायकातू हे सोभरे सुप्यु अभि गाय, यथा मलीयन् गमपितु फीनाश पृथियों न गायति ॥ १९ ॥ 1 स॒हा ये सन्त म्रुष्टि॒इ॑व॒ हव्यो॒ विश्वा॑सु॒ पृ॒त्सु होद॑षु । घृष्ण॑श्च॒न्द्रान सु॒श्रर॑स्तमान् वि॒रा चन्द॑स्त्र म॒रुतो अह॑ ॥ २० ॥ स॒हा । ये । सन्तै । म॒ष्टि॒हाऽध॑न | हव्यं । नितु पुत् | होतेषु । घृष्ण॑ । च॒न्द्वान् । न । सु॒धन॑ ऽतमान् | वि॒रा | बन्द॑स्स | म॒रुते॑ । अहं ॥ २० ॥ बेट० अभिभरिये भवन्ति, धीर द्वातन्य मुटहा इन योदा, विवेषु सङ्‌मामेषु यजमानेषु यज्ञपु सङ्मामेषु च प्रादुर्भवन्ति, शानू पुसइव सादकान् अतिशयन कोर्तिमत स्तुत्या स्तुहि मस्त एवम् ॥ २० ॥ 1 • इवि पठाष्टके प्रथमाध्याये एकोनचत्वारिंशो वर्ग ॥ गाविद् घा समन्यवः सात्यैन मरुत॒ सव॑न्धयः । रिहते कुकुम मि॒िथः ॥२१॥ मात्र॑ । चि॒व् । घृ॒। स॒ऽम य । स॒जात्यैन | मरुत॒ | सन्ध | ते| कुम॑ | मि॒थ ॥२१॥ घेङ्कट० हे समानमनहका ! महत ! यूय सामात्येन समानेन जननेन राइ रोऽमी सबै जातास्तन समानपन्थना इतरेसरसता गाय इव | अवशिष्ट परोक्ष सहीभूता दिशो हिन्ति परस्परम् सथा यवसम् गाव इति ॥ २१ ॥ Y मते॑चिद् चो नृतनो रुक्मनक्ष॑स॒ उप॑ भ्रातृत्वमाय॑ति । मते॑ । चि॒त्। वृ । नृ॒य॒ । रु॒क्म॒ऽव॒क्षस॒ | | | अधिं नो गात मरुतः सदा हि च॑ पि॒त्यमस्त निष्ठ॑वि ॥ २२ ॥ उप॑ । आ॒ऽयम् । आ । अयति॒ । दा॑ । हि । वा॒ । आ॒पि॒ऽवम् । अस्ति । निऽवि ॥ २२ ॥ चेट० मर्त चित् सुष्माक हे नर्तनशीला | रुक्मवक्षस | उप आ गयात भ्रातृत्वम् सोमरि उपा गच्छति । तथा सवि महमान् अधिगच्छत मस्त ! | सदा हि युष्माकम् शतयम् अस्ति "नितरा ध्रुवम् ॥ २२ ॥ मरु॑तो॒ मारु॑तस्य न॒ आ भे॑प॒जस्य॑ वहृता सुदाननः । यूयं संसायः सप्तयः ||२३|| महेत | मारुतस्य । न । आ । भे॑ष॒जस्य॑ ब॒ह॒त॒ । सु॒ऽद॒न॒च॒ । यूयम् ॥ सखाय॒ । सप्तम् ॥२३॥ सुदाना यूयम् हे ससाय ! ० मस्त 1 मरुद्वेषजम् "गा बहत सपणशीला ॥ १३ ॥ अमान् 1-1 नास्ति न २ रे मूको. ३. योया मूको. नारित मूको, ८. यमी मूको १२१२ निराहाम्भूको ६. नास्त्रि वि. ७०. मूको 31 उपाधि स ४ कीर्तितमात मूको गुको ९ कम मूको १०१० मा गच्छन्ति १३. अपनो