पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्येदे सभाध्ये [ ६ अ १ व ३८. सु॒भग॒ः स च॑ ऊ॒तिष्ठास॒ पूर्वा॑सु मरुतो॒ व्यु॑ष्टषु । यो व नूनमु॒तास॑ति ॥ १५ ॥ सु॒ऽभण॑ । स । च॒ । उ॒तिषु॑ । आसै | पूषु | मस्तू | निऽउँष्टिषु । य । वा॒ा। नु॒मम् । उ॒त । अस॑ति ॥ चे सुधनास गुप्मानें रक्षणेषु 'नभूत् महत | पूर्व युध्नेषु यः पुरा आदर, य. घो इदानीम् माइयो भवति ॥ १५ ॥ इति पष्टाष्टके प्रथमाध्याये अष्टात्रिंशो वर्गः ॥ यस्य॑ वा यूयं प्रा॑तं॑ वा॒जिनो॑ नर॒ आ ह॒व्य वी॒तये॑ ग॒थ । अ॒भि प ध॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना चौ धृभ्यो नशत् ॥ १६ ॥ यस्ये । चा॒ा ॥ यू॒यम् । प्रति॑ । वा॒जिने॑ । च॒र॒ । आ । ह॒व्या व घृ॒तये॑ ग॒य । अ॒भि । स | नै । उ॒त । वाज॑सातऽभि | सुन्ना | व | घृ॒ नशत् ॥ १६ ॥ चेट यस्म वा यूयम् इविसतो हे नंतान प्रति आागण्य हम्याति हीनये, अभि व्याप्नोति स. यशोभि अपि च सहभन्ने सह युष्मार्क घनानि हे कम्पथितार ॥ १६ ॥ यथा॑ रु॒द्रस्य॑ सू॒ननो॑ दि॒वो चश॒न्त्यसु॑रस्य वे॒धस॑ः । युवा॑न॒म्तधेद॑सत् ॥ १७ ॥ यथा॑ । रु॒वस्ये॑ । सू॒नये॑ । दे॒व । चश॑न्ति । असु॑रस्य वे॒धस॑ । युवा॑न । तथा॑| | इत् । अ॒स॒त् ॥१७॥ वेङ्कट० दोसस्य चरवत हृदस्य विधातु पुया गया कामपन्ते, युवान 1 तथा एव सद्रयति ॥ १७ ॥ ये चाहि॑न्ति म॒रुतः॑ः मु॒दान॑व॒ः स्मन्ळ्हुप॒श्वर॑न्ति॒ ये । अत॑विच॒दा न॒ उप॒ यस्य॑सा हुदा युन॒ आ व॑वृध्वम् ॥ १८ ॥ ये । च॒ । अर्हन्ति । म॒रुत॑ | सुदान | स्म | मीळ्हुप॑ । घरन्ति । ये । अत॑ । चि॒त् । आ । म॒ । उप | बस्य॑सा | हृ॒दा | युवा॑न । आ । वृधम् ॥ १८ ॥ वेङ्कट० येच होत्रिय अर्हति मद्दत शोभनदाना सेव कव्याण सेकार चरन्ति । अथ प्रत्यक्ष से यूयम् अस्मादन्तरिक्षाद् अस्मान् उप आ पृणीष्वम् वसीयसा हृदयेन सुमस्या सह है गुवान ! ॥ ३८ ॥ यून॑ ऊ॒ षु नरि॑ष्ठया॒ वृष्ण॑ः पावकों अ॒भि सौभरे गिरा। गाय॒ गा दैव चषद् ११९/ यून॑ । इति । स । नवि॑ष्ठया । वृष्ण | पाउ॒कान् । अ॒भि सोभरे गिरा गाये गा व चषत् ॥ १९॥ 1 मूफो. ● 11. भूव म' दिए, 'भूतन्म' म', चोदयाति मूको ६. 'त्रिकम् मूको २. परा मूको ३०३ नारित मूत्रो ७ "हमा भूको ८ सदते थूय मूको