पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे रामाध्ये बेट० आएगीमहे सुखम् मेघानाम् अपि च अपाम् । हे पायाभूयो । काम्म पापम् दूरे कुरुवम् ॥ १६ ॥ · [भ अ , व २८० ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ नि॒वाव॑सवः । अति॒ विश्वा॑नि दुरि॒ता पिंपर्तन ॥१७॥ ते । नः॒ः । भ॒द्रेण॑ । शर्म॑णा॒ा | यु॒क्ष्माक॑म् | भावा । वृसत्रः अति॑ि । विश्वा॑नि । दुःऽव॒ता । पिपर्तन ॥ १७ ॥ वेङ्कट० तस्माद् भजनापेन सुखकरेण गुप्माकम् 'नावा हे यासवितारः । नः अति पारमत विश्वानि दुरितानि ॥ १७ ॥ तु॒चे तना॑य॒ तत् सु नो॒ द्राधी॑य॒ आयु॑जी॒व । आदित्यासः सुमहसः कृ॒णोतु॑न ॥ १८ ॥ सुचे । वर्नाय 1 तत् । स | नृः | दावी॑यः । आयु॑ः । ज॒त्रसि॑ । आदित्यासः । सुमद्दमः । कृणोतेन ॥ १८ ॥ वेङ्कट० अस्माकं पुत्राय तरपुशाय च युष्मदीये दोघंणान् आयुः जीवनार्थम् सुष्टु कुरुत हे आदित्या ! सुवीयः ! ॥ १८ ॥ य॒ज्ञो होळो वो अन्त॑र॒ आदि॑त्या॒ा अस्त मुळ । युमे द्यो अर्पि मसि सजाये ॥ १९ ॥ य॒ज्ञः । ह॒ीळः । वः॒ः । अन्ति॑रः । आदि॑ित्याः । अस्ति । मुळतं | यु॒ष्भे इति॑ । इत् । ब॒ः । अपि॑ । स्मि॒ । स॒त्यै ॥ १९ ॥ वेङ्कट० पज्ञः युष्माकं क्रोधस्याको भवति आदिध्याः || छथा सति 'यूपम् मृदयत' । क्षयम् युआतकं समजाध्ये अपि भवामः । युध्माभिरेकीभवामो भवतः स प्रदिश्यति ॥१९॥ गृ॒हद् बरू॑थं म॒रुतो॑ दे॒त्रं॑ आ॒तार॑म॒श्विना॑ । मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥ २० ॥ बृ॒हत॒ । वरू॑थ॒म् । स॒रु॒वः॑म् । दे॒वम् । व्र॒तार॑म । अ॒धिना॑ । मि॒त्रम् । ईमहे । वरु॑णम् । स्व॒स्तये॑ ॥२०॥ घेङ्कट वृहत् थम् सम् महतामू देव व त्रातारम् सवितारम् अधिनोच मित्रावरुणो च अविनाशाय ईमहे ॥ २० ॥ अ॒न॒हो मैत्राय॑मन् नृ॒षद् व॑रु॑ण॒ शंस्य॑म् | त्रि॒वरू॑थं मरुतो यन्त नछ॒र्दिः ॥२१॥ 19. अपना न्याय विभेस भूम्याम् २-२. नावेदमा मूको, ३. नास्ति मूको. ४.४. यात मूको ५ को ६ मरतो गृहो. ७७. भावि नाशामद्दे भूको,